तिङन्तावली ?सह्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमसह्यति सह्यतः सह्यन्ति
मध्यमसह्यसि सह्यथः सह्यथ
उत्तमसह्यामि सह्यावः सह्यामः


आत्मनेपदेएकद्विबहु
प्रथमसह्यते सह्येते सह्यन्ते
मध्यमसह्यसे सह्येथे सह्यध्वे
उत्तमसह्ये सह्यावहे सह्यामहे


कर्मणिएकद्विबहु
प्रथमसह्यते सह्येते सह्यन्ते
मध्यमसह्यसे सह्येथे सह्यध्वे
उत्तमसह्ये सह्यावहे सह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसह्यत् असह्यताम् असह्यन्
मध्यमअसह्यः असह्यतम् असह्यत
उत्तमअसह्यम् असह्याव असह्याम


आत्मनेपदेएकद्विबहु
प्रथमअसह्यत असह्येताम् असह्यन्त
मध्यमअसह्यथाः असह्येथाम् असह्यध्वम्
उत्तमअसह्ये असह्यावहि असह्यामहि


कर्मणिएकद्विबहु
प्रथमअसह्यत असह्येताम् असह्यन्त
मध्यमअसह्यथाः असह्येथाम् असह्यध्वम्
उत्तमअसह्ये असह्यावहि असह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसह्येत् सह्येताम् सह्येयुः
मध्यमसह्येः सह्येतम् सह्येत
उत्तमसह्येयम् सह्येव सह्येम


आत्मनेपदेएकद्विबहु
प्रथमसह्येत सह्येयाताम् सह्येरन्
मध्यमसह्येथाः सह्येयाथाम् सह्येध्वम्
उत्तमसह्येय सह्येवहि सह्येमहि


कर्मणिएकद्विबहु
प्रथमसह्येत सह्येयाताम् सह्येरन्
मध्यमसह्येथाः सह्येयाथाम् सह्येध्वम्
उत्तमसह्येय सह्येवहि सह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसह्यतु सह्यताम् सह्यन्तु
मध्यमसह्य सह्यतम् सह्यत
उत्तमसह्यानि सह्याव सह्याम


आत्मनेपदेएकद्विबहु
प्रथमसह्यताम् सह्येताम् सह्यन्ताम्
मध्यमसह्यस्व सह्येथाम् सह्यध्वम्
उत्तमसह्यै सह्यावहै सह्यामहै


कर्मणिएकद्विबहु
प्रथमसह्यताम् सह्येताम् सह्यन्ताम्
मध्यमसह्यस्व सह्येथाम् सह्यध्वम्
उत्तमसह्यै सह्यावहै सह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसहिष्यति सहिष्यतः सहिष्यन्ति
मध्यमसहिष्यसि सहिष्यथः सहिष्यथ
उत्तमसहिष्यामि सहिष्यावः सहिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसहिष्यते सहिष्येते सहिष्यन्ते
मध्यमसहिष्यसे सहिष्येथे सहिष्यध्वे
उत्तमसहिष्ये सहिष्यावहे सहिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसहिता सहितारौ सहितारः
मध्यमसहितासि सहितास्थः सहितास्थ
उत्तमसहितास्मि सहितास्वः सहितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमससाह सेहतुः सेहुः
मध्यमसेहिथ ससाढ सेहथुः सेह
उत्तमससाह ससह सेहिव सेहिम


आत्मनेपदेएकद्विबहु
प्रथमसेहे सेहाते सेहिरे
मध्यमसेहिषे सेहाथे सेहिध्वे
उत्तमसेहे सेहिवहे सेहिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमसह्यात् सह्यास्ताम् सह्यासुः
मध्यमसह्याः सह्यास्तम् सह्यास्त
उत्तमसह्यासम् सह्यास्व सह्यास्म

कृदन्त

क्त
साढ m. n. साढा f.

क्तवतु
साढवत् m. n. साढवती f.

शतृ
सह्यत् m. n. सह्यन्ती f.

शानच्
सह्यमान m. n. सह्यमाना f.

शानच् कर्मणि
सह्यमान m. n. सह्यमाना f.

लुडादेश पर
सहिष्यत् m. n. सहिष्यन्ती f.

लुडादेश आत्म
सहिष्यमाण m. n. सहिष्यमाणा f.

तव्य
सहितव्य m. n. सहितव्या f.

यत्
सह्य m. n. सह्या f.

अनीयर्
सहनीय m. n. सहनीया f.

लिडादेश पर
सेहिवस् m. n. सेहुषी f.

लिडादेश आत्म
सेहान m. n. सेहाना f.

अव्यय

तुमुन्
सहितुम्

क्त्वा
साढ्वा

ल्यप्
॰सह्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria