Conjugation tables of ?ruṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstroṭayāmi roṭayāvaḥ roṭayāmaḥ
Secondroṭayasi roṭayathaḥ roṭayatha
Thirdroṭayati roṭayataḥ roṭayanti


MiddleSingularDualPlural
Firstroṭaye roṭayāvahe roṭayāmahe
Secondroṭayase roṭayethe roṭayadhve
Thirdroṭayate roṭayete roṭayante


PassiveSingularDualPlural
Firstroṭye roṭyāvahe roṭyāmahe
Secondroṭyase roṭyethe roṭyadhve
Thirdroṭyate roṭyete roṭyante


Imperfect

ActiveSingularDualPlural
Firstaroṭayam aroṭayāva aroṭayāma
Secondaroṭayaḥ aroṭayatam aroṭayata
Thirdaroṭayat aroṭayatām aroṭayan


MiddleSingularDualPlural
Firstaroṭaye aroṭayāvahi aroṭayāmahi
Secondaroṭayathāḥ aroṭayethām aroṭayadhvam
Thirdaroṭayata aroṭayetām aroṭayanta


PassiveSingularDualPlural
Firstaroṭye aroṭyāvahi aroṭyāmahi
Secondaroṭyathāḥ aroṭyethām aroṭyadhvam
Thirdaroṭyata aroṭyetām aroṭyanta


Optative

ActiveSingularDualPlural
Firstroṭayeyam roṭayeva roṭayema
Secondroṭayeḥ roṭayetam roṭayeta
Thirdroṭayet roṭayetām roṭayeyuḥ


MiddleSingularDualPlural
Firstroṭayeya roṭayevahi roṭayemahi
Secondroṭayethāḥ roṭayeyāthām roṭayedhvam
Thirdroṭayeta roṭayeyātām roṭayeran


PassiveSingularDualPlural
Firstroṭyeya roṭyevahi roṭyemahi
Secondroṭyethāḥ roṭyeyāthām roṭyedhvam
Thirdroṭyeta roṭyeyātām roṭyeran


Imperative

ActiveSingularDualPlural
Firstroṭayāni roṭayāva roṭayāma
Secondroṭaya roṭayatam roṭayata
Thirdroṭayatu roṭayatām roṭayantu


MiddleSingularDualPlural
Firstroṭayai roṭayāvahai roṭayāmahai
Secondroṭayasva roṭayethām roṭayadhvam
Thirdroṭayatām roṭayetām roṭayantām


PassiveSingularDualPlural
Firstroṭyai roṭyāvahai roṭyāmahai
Secondroṭyasva roṭyethām roṭyadhvam
Thirdroṭyatām roṭyetām roṭyantām


Future

ActiveSingularDualPlural
Firstroṭayiṣyāmi roṭayiṣyāvaḥ roṭayiṣyāmaḥ
Secondroṭayiṣyasi roṭayiṣyathaḥ roṭayiṣyatha
Thirdroṭayiṣyati roṭayiṣyataḥ roṭayiṣyanti


MiddleSingularDualPlural
Firstroṭayiṣye roṭayiṣyāvahe roṭayiṣyāmahe
Secondroṭayiṣyase roṭayiṣyethe roṭayiṣyadhve
Thirdroṭayiṣyate roṭayiṣyete roṭayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstroṭayitāsmi roṭayitāsvaḥ roṭayitāsmaḥ
Secondroṭayitāsi roṭayitāsthaḥ roṭayitāstha
Thirdroṭayitā roṭayitārau roṭayitāraḥ

Participles

Past Passive Participle
roṭita m. n. roṭitā f.

Past Active Participle
roṭitavat m. n. roṭitavatī f.

Present Active Participle
roṭayat m. n. roṭayantī f.

Present Middle Participle
roṭayamāna m. n. roṭayamānā f.

Present Passive Participle
roṭyamāna m. n. roṭyamānā f.

Future Active Participle
roṭayiṣyat m. n. roṭayiṣyantī f.

Future Middle Participle
roṭayiṣyamāṇa m. n. roṭayiṣyamāṇā f.

Future Passive Participle
roṭayitavya m. n. roṭayitavyā f.

Future Passive Participle
roṭya m. n. roṭyā f.

Future Passive Participle
roṭanīya m. n. roṭanīyā f.

Indeclinable forms

Infinitive
roṭayitum

Absolutive
roṭayitvā

Absolutive
-roṭayya

Periphrastic Perfect
roṭayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria