Declension table of ?roṭayantī

Deva

FeminineSingularDualPlural
Nominativeroṭayantī roṭayantyau roṭayantyaḥ
Vocativeroṭayanti roṭayantyau roṭayantyaḥ
Accusativeroṭayantīm roṭayantyau roṭayantīḥ
Instrumentalroṭayantyā roṭayantībhyām roṭayantībhiḥ
Dativeroṭayantyai roṭayantībhyām roṭayantībhyaḥ
Ablativeroṭayantyāḥ roṭayantībhyām roṭayantībhyaḥ
Genitiveroṭayantyāḥ roṭayantyoḥ roṭayantīnām
Locativeroṭayantyām roṭayantyoḥ roṭayantīṣu

Compound roṭayanti - roṭayantī -

Adverb -roṭayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria