Declension table of ?roṭayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeroṭayiṣyantī roṭayiṣyantyau roṭayiṣyantyaḥ
Vocativeroṭayiṣyanti roṭayiṣyantyau roṭayiṣyantyaḥ
Accusativeroṭayiṣyantīm roṭayiṣyantyau roṭayiṣyantīḥ
Instrumentalroṭayiṣyantyā roṭayiṣyantībhyām roṭayiṣyantībhiḥ
Dativeroṭayiṣyantyai roṭayiṣyantībhyām roṭayiṣyantībhyaḥ
Ablativeroṭayiṣyantyāḥ roṭayiṣyantībhyām roṭayiṣyantībhyaḥ
Genitiveroṭayiṣyantyāḥ roṭayiṣyantyoḥ roṭayiṣyantīnām
Locativeroṭayiṣyantyām roṭayiṣyantyoḥ roṭayiṣyantīṣu

Compound roṭayiṣyanti - roṭayiṣyantī -

Adverb -roṭayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria