Declension table of ?roṭayat

Deva

MasculineSingularDualPlural
Nominativeroṭayan roṭayantau roṭayantaḥ
Vocativeroṭayan roṭayantau roṭayantaḥ
Accusativeroṭayantam roṭayantau roṭayataḥ
Instrumentalroṭayatā roṭayadbhyām roṭayadbhiḥ
Dativeroṭayate roṭayadbhyām roṭayadbhyaḥ
Ablativeroṭayataḥ roṭayadbhyām roṭayadbhyaḥ
Genitiveroṭayataḥ roṭayatoḥ roṭayatām
Locativeroṭayati roṭayatoḥ roṭayatsu

Compound roṭayat -

Adverb -roṭayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria