Conjugation tables of ruṣ_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstroṣayāmi roṣayāvaḥ roṣayāmaḥ
Secondroṣayasi roṣayathaḥ roṣayatha
Thirdroṣayati roṣayataḥ roṣayanti


PassiveSingularDualPlural
Firstroṣye roṣyāvahe roṣyāmahe
Secondroṣyase roṣyethe roṣyadhve
Thirdroṣyate roṣyete roṣyante


Imperfect

ActiveSingularDualPlural
Firstaroṣayam aroṣayāva aroṣayāma
Secondaroṣayaḥ aroṣayatam aroṣayata
Thirdaroṣayat aroṣayatām aroṣayan


PassiveSingularDualPlural
Firstaroṣye aroṣyāvahi aroṣyāmahi
Secondaroṣyathāḥ aroṣyethām aroṣyadhvam
Thirdaroṣyata aroṣyetām aroṣyanta


Optative

ActiveSingularDualPlural
Firstroṣayeyam roṣayeva roṣayema
Secondroṣayeḥ roṣayetam roṣayeta
Thirdroṣayet roṣayetām roṣayeyuḥ


PassiveSingularDualPlural
Firstroṣyeya roṣyevahi roṣyemahi
Secondroṣyethāḥ roṣyeyāthām roṣyedhvam
Thirdroṣyeta roṣyeyātām roṣyeran


Imperative

ActiveSingularDualPlural
Firstroṣayāṇi roṣayāva roṣayāma
Secondroṣaya roṣayatam roṣayata
Thirdroṣayatu roṣayatām roṣayantu


PassiveSingularDualPlural
Firstroṣyai roṣyāvahai roṣyāmahai
Secondroṣyasva roṣyethām roṣyadhvam
Thirdroṣyatām roṣyetām roṣyantām


Future

ActiveSingularDualPlural
Firstroṣayiṣyāmi roṣayiṣyāvaḥ roṣayiṣyāmaḥ
Secondroṣayiṣyasi roṣayiṣyathaḥ roṣayiṣyatha
Thirdroṣayiṣyati roṣayiṣyataḥ roṣayiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstroṣayitāsmi roṣayitāsvaḥ roṣayitāsmaḥ
Secondroṣayitāsi roṣayitāsthaḥ roṣayitāstha
Thirdroṣayitā roṣayitārau roṣayitāraḥ

Participles

Past Passive Participle
roṣita m. n. roṣitā f.

Past Active Participle
roṣitavat m. n. roṣitavatī f.

Present Active Participle
roṣayat m. n. roṣayantī f.

Present Passive Participle
roṣyamāṇa m. n. roṣyamāṇā f.

Future Active Participle
roṣayiṣyat m. n. roṣayiṣyantī f.

Future Passive Participle
roṣayitavya m. n. roṣayitavyā f.

Future Passive Participle
roṣya m. n. roṣyā f.

Future Passive Participle
roṣaṇīya m. n. roṣaṇīyā f.

Indeclinable forms

Infinitive
roṣayitum

Absolutive
roṣayitvā

Absolutive
-roṣayya

Periphrastic Perfect
roṣayām

Causative Conjugation

Present

ActiveSingularDualPlural
Firstroṣayāmi roṣayāvaḥ roṣayāmaḥ
Secondroṣayasi roṣayathaḥ roṣayatha
Thirdroṣayati roṣayataḥ roṣayanti


MiddleSingularDualPlural
Firstroṣaye roṣayāvahe roṣayāmahe
Secondroṣayase roṣayethe roṣayadhve
Thirdroṣayate roṣayete roṣayante


PassiveSingularDualPlural
Firstroṣye roṣyāvahe roṣyāmahe
Secondroṣyase roṣyethe roṣyadhve
Thirdroṣyate roṣyete roṣyante


Imperfect

ActiveSingularDualPlural
Firstaroṣayam aroṣayāva aroṣayāma
Secondaroṣayaḥ aroṣayatam aroṣayata
Thirdaroṣayat aroṣayatām aroṣayan


MiddleSingularDualPlural
Firstaroṣaye aroṣayāvahi aroṣayāmahi
Secondaroṣayathāḥ aroṣayethām aroṣayadhvam
Thirdaroṣayata aroṣayetām aroṣayanta


PassiveSingularDualPlural
Firstaroṣye aroṣyāvahi aroṣyāmahi
Secondaroṣyathāḥ aroṣyethām aroṣyadhvam
Thirdaroṣyata aroṣyetām aroṣyanta


Optative

ActiveSingularDualPlural
Firstroṣayeyam roṣayeva roṣayema
Secondroṣayeḥ roṣayetam roṣayeta
Thirdroṣayet roṣayetām roṣayeyuḥ


MiddleSingularDualPlural
Firstroṣayeya roṣayevahi roṣayemahi
Secondroṣayethāḥ roṣayeyāthām roṣayedhvam
Thirdroṣayeta roṣayeyātām roṣayeran


PassiveSingularDualPlural
Firstroṣyeya roṣyevahi roṣyemahi
Secondroṣyethāḥ roṣyeyāthām roṣyedhvam
Thirdroṣyeta roṣyeyātām roṣyeran


Imperative

ActiveSingularDualPlural
Firstroṣayāṇi roṣayāva roṣayāma
Secondroṣaya roṣayatam roṣayata
Thirdroṣayatu roṣayatām roṣayantu


MiddleSingularDualPlural
Firstroṣayai roṣayāvahai roṣayāmahai
Secondroṣayasva roṣayethām roṣayadhvam
Thirdroṣayatām roṣayetām roṣayantām


PassiveSingularDualPlural
Firstroṣyai roṣyāvahai roṣyāmahai
Secondroṣyasva roṣyethām roṣyadhvam
Thirdroṣyatām roṣyetām roṣyantām


Future

ActiveSingularDualPlural
Firstroṣayiṣyāmi roṣayiṣyāvaḥ roṣayiṣyāmaḥ
Secondroṣayiṣyasi roṣayiṣyathaḥ roṣayiṣyatha
Thirdroṣayiṣyati roṣayiṣyataḥ roṣayiṣyanti


MiddleSingularDualPlural
Firstroṣayiṣye roṣayiṣyāvahe roṣayiṣyāmahe
Secondroṣayiṣyase roṣayiṣyethe roṣayiṣyadhve
Thirdroṣayiṣyate roṣayiṣyete roṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstroṣayitāsmi roṣayitāsvaḥ roṣayitāsmaḥ
Secondroṣayitāsi roṣayitāsthaḥ roṣayitāstha
Thirdroṣayitā roṣayitārau roṣayitāraḥ

Participles

Past Passive Participle
roṣita m. n. roṣitā f.

Past Active Participle
roṣitavat m. n. roṣitavatī f.

Present Active Participle
roṣayat m. n. roṣayantī f.

Present Middle Participle
roṣayamāṇa m. n. roṣayamāṇā f.

Present Passive Participle
roṣyamāṇa m. n. roṣyamāṇā f.

Future Active Participle
roṣayiṣyat m. n. roṣayiṣyantī f.

Future Middle Participle
roṣayiṣyamāṇa m. n. roṣayiṣyamāṇā f.

Future Passive Participle
roṣya m. n. roṣyā f.

Future Passive Participle
roṣaṇīya m. n. roṣaṇīyā f.

Future Passive Participle
roṣayitavya m. n. roṣayitavyā f.

Indeclinable forms

Infinitive
roṣayitum

Absolutive
roṣayitvā

Absolutive
-roṣya

Periphrastic Perfect
roṣayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria