Declension table of ?roṣayantī

Deva

FeminineSingularDualPlural
Nominativeroṣayantī roṣayantyau roṣayantyaḥ
Vocativeroṣayanti roṣayantyau roṣayantyaḥ
Accusativeroṣayantīm roṣayantyau roṣayantīḥ
Instrumentalroṣayantyā roṣayantībhyām roṣayantībhiḥ
Dativeroṣayantyai roṣayantībhyām roṣayantībhyaḥ
Ablativeroṣayantyāḥ roṣayantībhyām roṣayantībhyaḥ
Genitiveroṣayantyāḥ roṣayantyoḥ roṣayantīnām
Locativeroṣayantyām roṣayantyoḥ roṣayantīṣu

Compound roṣayanti - roṣayantī -

Adverb -roṣayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria