Declension table of ?roṣya

Deva

NeuterSingularDualPlural
Nominativeroṣyam roṣye roṣyāṇi
Vocativeroṣya roṣye roṣyāṇi
Accusativeroṣyam roṣye roṣyāṇi
Instrumentalroṣyeṇa roṣyābhyām roṣyaiḥ
Dativeroṣyāya roṣyābhyām roṣyebhyaḥ
Ablativeroṣyāt roṣyābhyām roṣyebhyaḥ
Genitiveroṣyasya roṣyayoḥ roṣyāṇām
Locativeroṣye roṣyayoḥ roṣyeṣu

Compound roṣya -

Adverb -roṣyam -roṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria