Conjugation tables of ?psā

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpsāmi psāvaḥ psāmaḥ
Secondpsāsi psāthaḥ psātha
Thirdpsāti psātaḥ psānti


MiddleSingularDualPlural
Firstpsai psāvahe psāmahe
Secondpsāse psāthe psādhve
Thirdpsāte psāte psāte


PassiveSingularDualPlural
Firstpsīye psīyāvahe psīyāmahe
Secondpsīyase psīyethe psīyadhve
Thirdpsīyate psīyete psīyante


Imperfect

ActiveSingularDualPlural
Firstapsām apsāva apsāma
Secondapsāḥ apsātam apsāta
Thirdapsāt apsātām apsuḥ apsān


MiddleSingularDualPlural
Firstapse apsāvahi apsāmahi
Secondapsāthāḥ apsāthām apsādhvam
Thirdapsāta apsātām apsāta


PassiveSingularDualPlural
Firstapsīye apsīyāvahi apsīyāmahi
Secondapsīyathāḥ apsīyethām apsīyadhvam
Thirdapsīyata apsīyetām apsīyanta


Optative

ActiveSingularDualPlural
Firstpsāyām psāyāva psāyāma
Secondpsāyāḥ psāyātam psāyāta
Thirdpsāyāt psāyātām psāyuḥ


MiddleSingularDualPlural
Firstpseya psevahi psemahi
Secondpsethāḥ pseyāthām psedhvam
Thirdpseta pseyātām pseran


PassiveSingularDualPlural
Firstpsīyeya psīyevahi psīyemahi
Secondpsīyethāḥ psīyeyāthām psīyedhvam
Thirdpsīyeta psīyeyātām psīyeran


Imperative

ActiveSingularDualPlural
Firstpsāni psāva psāma
Secondpsāhi psātam psāta
Thirdpsātu psātām psāntu


MiddleSingularDualPlural
Firstpsai psāvahai psāmahai
Secondpsāsva psāthām psādhvam
Thirdpsātām psātām psātām


PassiveSingularDualPlural
Firstpsīyai psīyāvahai psīyāmahai
Secondpsīyasva psīyethām psīyadhvam
Thirdpsīyatām psīyetām psīyantām


Future

ActiveSingularDualPlural
Firstpsāsyāmi psāsyāvaḥ psāsyāmaḥ
Secondpsāsyasi psāsyathaḥ psāsyatha
Thirdpsāsyati psāsyataḥ psāsyanti


MiddleSingularDualPlural
Firstpsāsye psāsyāvahe psāsyāmahe
Secondpsāsyase psāsyethe psāsyadhve
Thirdpsāsyate psāsyete psāsyante


Periphrastic Future

ActiveSingularDualPlural
Firstpsātāsmi psātāsvaḥ psātāsmaḥ
Secondpsātāsi psātāsthaḥ psātāstha
Thirdpsātā psātārau psātāraḥ


Perfect

ActiveSingularDualPlural
Firstpapsau papsiva papsima
Secondpapsitha papsātha papsathuḥ papsa
Thirdpapsau papsatuḥ papsuḥ


MiddleSingularDualPlural
Firstpapse papsivahe papsimahe
Secondpapsiṣe papsāthe papsidhve
Thirdpapse papsāte papsire


Benedictive

ActiveSingularDualPlural
Firstpsīyāsam psīyāsva psīyāsma
Secondpsīyāḥ psīyāstam psīyāsta
Thirdpsīyāt psīyāstām psīyāsuḥ

Participles

Past Passive Participle
psīta m. n. psītā f.

Past Active Participle
psītavat m. n. psītavatī f.

Present Active Participle
psāt m. n. psātī f.

Present Middle Participle
psāna m. n. psānā f.

Present Passive Participle
psīyamāna m. n. psīyamānā f.

Future Active Participle
psāsyat m. n. psāsyantī f.

Future Middle Participle
psāsyamāna m. n. psāsyamānā f.

Future Passive Participle
psātavya m. n. psātavyā f.

Future Passive Participle
pseya m. n. pseyā f.

Future Passive Participle
psānīya m. n. psānīyā f.

Perfect Active Participle
papsivas m. n. papsuṣī f.

Perfect Middle Participle
papsāna m. n. papsānā f.

Indeclinable forms

Infinitive
psātum

Absolutive
psītvā

Absolutive
-psīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria