Declension table of ?psītavatī

Deva

FeminineSingularDualPlural
Nominativepsītavatī psītavatyau psītavatyaḥ
Vocativepsītavati psītavatyau psītavatyaḥ
Accusativepsītavatīm psītavatyau psītavatīḥ
Instrumentalpsītavatyā psītavatībhyām psītavatībhiḥ
Dativepsītavatyai psītavatībhyām psītavatībhyaḥ
Ablativepsītavatyāḥ psītavatībhyām psītavatībhyaḥ
Genitivepsītavatyāḥ psītavatyoḥ psītavatīnām
Locativepsītavatyām psītavatyoḥ psītavatīṣu

Compound psītavati - psītavatī -

Adverb -psītavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria