Declension table of ?psītavat

Deva

MasculineSingularDualPlural
Nominativepsītavān psītavantau psītavantaḥ
Vocativepsītavan psītavantau psītavantaḥ
Accusativepsītavantam psītavantau psītavataḥ
Instrumentalpsītavatā psītavadbhyām psītavadbhiḥ
Dativepsītavate psītavadbhyām psītavadbhyaḥ
Ablativepsītavataḥ psītavadbhyām psītavadbhyaḥ
Genitivepsītavataḥ psītavatoḥ psītavatām
Locativepsītavati psītavatoḥ psītavatsu

Compound psītavat -

Adverb -psītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria