Declension table of ?psātavya

Deva

MasculineSingularDualPlural
Nominativepsātavyaḥ psātavyau psātavyāḥ
Vocativepsātavya psātavyau psātavyāḥ
Accusativepsātavyam psātavyau psātavyān
Instrumentalpsātavyena psātavyābhyām psātavyaiḥ psātavyebhiḥ
Dativepsātavyāya psātavyābhyām psātavyebhyaḥ
Ablativepsātavyāt psātavyābhyām psātavyebhyaḥ
Genitivepsātavyasya psātavyayoḥ psātavyānām
Locativepsātavye psātavyayoḥ psātavyeṣu

Compound psātavya -

Adverb -psātavyam -psātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria