Conjugation tables of ?praidh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpraidhāmi praidhāvaḥ praidhāmaḥ
Secondpraidhasi praidhathaḥ praidhatha
Thirdpraidhati praidhataḥ praidhanti


MiddleSingularDualPlural
Firstpraidhe praidhāvahe praidhāmahe
Secondpraidhase praidhethe praidhadhve
Thirdpraidhate praidhete praidhante


PassiveSingularDualPlural
Firstpraidhye praidhyāvahe praidhyāmahe
Secondpraidhyase praidhyethe praidhyadhve
Thirdpraidhyate praidhyete praidhyante


Imperfect

ActiveSingularDualPlural
Firstapraidham apraidhāva apraidhāma
Secondapraidhaḥ apraidhatam apraidhata
Thirdapraidhat apraidhatām apraidhan


MiddleSingularDualPlural
Firstapraidhe apraidhāvahi apraidhāmahi
Secondapraidhathāḥ apraidhethām apraidhadhvam
Thirdapraidhata apraidhetām apraidhanta


PassiveSingularDualPlural
Firstapraidhye apraidhyāvahi apraidhyāmahi
Secondapraidhyathāḥ apraidhyethām apraidhyadhvam
Thirdapraidhyata apraidhyetām apraidhyanta


Optative

ActiveSingularDualPlural
Firstpraidheyam praidheva praidhema
Secondpraidheḥ praidhetam praidheta
Thirdpraidhet praidhetām praidheyuḥ


MiddleSingularDualPlural
Firstpraidheya praidhevahi praidhemahi
Secondpraidhethāḥ praidheyāthām praidhedhvam
Thirdpraidheta praidheyātām praidheran


PassiveSingularDualPlural
Firstpraidhyeya praidhyevahi praidhyemahi
Secondpraidhyethāḥ praidhyeyāthām praidhyedhvam
Thirdpraidhyeta praidhyeyātām praidhyeran


Imperative

ActiveSingularDualPlural
Firstpraidhāni praidhāva praidhāma
Secondpraidha praidhatam praidhata
Thirdpraidhatu praidhatām praidhantu


MiddleSingularDualPlural
Firstpraidhai praidhāvahai praidhāmahai
Secondpraidhasva praidhethām praidhadhvam
Thirdpraidhatām praidhetām praidhantām


PassiveSingularDualPlural
Firstpraidhyai praidhyāvahai praidhyāmahai
Secondpraidhyasva praidhyethām praidhyadhvam
Thirdpraidhyatām praidhyetām praidhyantām


Future

ActiveSingularDualPlural
Firstpraidhiṣyāmi praidhiṣyāvaḥ praidhiṣyāmaḥ
Secondpraidhiṣyasi praidhiṣyathaḥ praidhiṣyatha
Thirdpraidhiṣyati praidhiṣyataḥ praidhiṣyanti


MiddleSingularDualPlural
Firstpraidhiṣye praidhiṣyāvahe praidhiṣyāmahe
Secondpraidhiṣyase praidhiṣyethe praidhiṣyadhve
Thirdpraidhiṣyate praidhiṣyete praidhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpraidhitāsmi praidhitāsvaḥ praidhitāsmaḥ
Secondpraidhitāsi praidhitāsthaḥ praidhitāstha
Thirdpraidhitā praidhitārau praidhitāraḥ


Perfect

ActiveSingularDualPlural
Firstpapraidha papraidhiva papraidhima
Secondpapraidhitha papraidhathuḥ papraidha
Thirdpapraidha papraidhatuḥ papraidhuḥ


MiddleSingularDualPlural
Firstpapraidhe papraidhivahe papraidhimahe
Secondpapraidhiṣe papraidhāthe papraidhidhve
Thirdpapraidhe papraidhāte papraidhire


Benedictive

ActiveSingularDualPlural
Firstpraidhyāsam praidhyāsva praidhyāsma
Secondpraidhyāḥ praidhyāstam praidhyāsta
Thirdpraidhyāt praidhyāstām praidhyāsuḥ

Participles

Past Passive Participle
praiddha m. n. praiddhā f.

Past Active Participle
praiddhavat m. n. praiddhavatī f.

Present Active Participle
praidhat m. n. praidhantī f.

Present Middle Participle
praidhamāna m. n. praidhamānā f.

Present Passive Participle
praidhyamāna m. n. praidhyamānā f.

Future Active Participle
praidhiṣyat m. n. praidhiṣyantī f.

Future Middle Participle
praidhiṣyamāṇa m. n. praidhiṣyamāṇā f.

Future Passive Participle
praidhitavya m. n. praidhitavyā f.

Future Passive Participle
praidhya m. n. praidhyā f.

Future Passive Participle
praidhanīya m. n. praidhanīyā f.

Perfect Active Participle
papraidhvas m. n. papraidhuṣī f.

Perfect Middle Participle
papraidhāna m. n. papraidhānā f.

Indeclinable forms

Infinitive
praidhitum

Absolutive
praiddhvā

Absolutive
-praidhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria