Declension table of ?praidhiṣyat

Deva

NeuterSingularDualPlural
Nominativepraidhiṣyat praidhiṣyantī praidhiṣyatī praidhiṣyanti
Vocativepraidhiṣyat praidhiṣyantī praidhiṣyatī praidhiṣyanti
Accusativepraidhiṣyat praidhiṣyantī praidhiṣyatī praidhiṣyanti
Instrumentalpraidhiṣyatā praidhiṣyadbhyām praidhiṣyadbhiḥ
Dativepraidhiṣyate praidhiṣyadbhyām praidhiṣyadbhyaḥ
Ablativepraidhiṣyataḥ praidhiṣyadbhyām praidhiṣyadbhyaḥ
Genitivepraidhiṣyataḥ praidhiṣyatoḥ praidhiṣyatām
Locativepraidhiṣyati praidhiṣyatoḥ praidhiṣyatsu

Adverb -praidhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria