Declension table of ?praiddha

Deva

NeuterSingularDualPlural
Nominativepraiddham praiddhe praiddhāni
Vocativepraiddha praiddhe praiddhāni
Accusativepraiddham praiddhe praiddhāni
Instrumentalpraiddhena praiddhābhyām praiddhaiḥ
Dativepraiddhāya praiddhābhyām praiddhebhyaḥ
Ablativepraiddhāt praiddhābhyām praiddhebhyaḥ
Genitivepraiddhasya praiddhayoḥ praiddhānām
Locativepraiddhe praiddhayoḥ praiddheṣu

Compound praiddha -

Adverb -praiddham -praiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria