Declension table of ?praiddhavat

Deva

MasculineSingularDualPlural
Nominativepraiddhavān praiddhavantau praiddhavantaḥ
Vocativepraiddhavan praiddhavantau praiddhavantaḥ
Accusativepraiddhavantam praiddhavantau praiddhavataḥ
Instrumentalpraiddhavatā praiddhavadbhyām praiddhavadbhiḥ
Dativepraiddhavate praiddhavadbhyām praiddhavadbhyaḥ
Ablativepraiddhavataḥ praiddhavadbhyām praiddhavadbhyaḥ
Genitivepraiddhavataḥ praiddhavatoḥ praiddhavatām
Locativepraiddhavati praiddhavatoḥ praiddhavatsu

Compound praiddhavat -

Adverb -praiddhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria