Conjugation tables of ?pinv

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpinvāmi pinvāvaḥ pinvāmaḥ
Secondpinvasi pinvathaḥ pinvatha
Thirdpinvati pinvataḥ pinvanti


MiddleSingularDualPlural
Firstpinve pinvāvahe pinvāmahe
Secondpinvase pinvethe pinvadhve
Thirdpinvate pinvete pinvante


PassiveSingularDualPlural
Firstpinvye pinvyāvahe pinvyāmahe
Secondpinvyase pinvyethe pinvyadhve
Thirdpinvyate pinvyete pinvyante


Imperfect

ActiveSingularDualPlural
Firstapinvam apinvāva apinvāma
Secondapinvaḥ apinvatam apinvata
Thirdapinvat apinvatām apinvan


MiddleSingularDualPlural
Firstapinve apinvāvahi apinvāmahi
Secondapinvathāḥ apinvethām apinvadhvam
Thirdapinvata apinvetām apinvanta


PassiveSingularDualPlural
Firstapinvye apinvyāvahi apinvyāmahi
Secondapinvyathāḥ apinvyethām apinvyadhvam
Thirdapinvyata apinvyetām apinvyanta


Optative

ActiveSingularDualPlural
Firstpinveyam pinveva pinvema
Secondpinveḥ pinvetam pinveta
Thirdpinvet pinvetām pinveyuḥ


MiddleSingularDualPlural
Firstpinveya pinvevahi pinvemahi
Secondpinvethāḥ pinveyāthām pinvedhvam
Thirdpinveta pinveyātām pinveran


PassiveSingularDualPlural
Firstpinvyeya pinvyevahi pinvyemahi
Secondpinvyethāḥ pinvyeyāthām pinvyedhvam
Thirdpinvyeta pinvyeyātām pinvyeran


Imperative

ActiveSingularDualPlural
Firstpinvāni pinvāva pinvāma
Secondpinva pinvatam pinvata
Thirdpinvatu pinvatām pinvantu


MiddleSingularDualPlural
Firstpinvai pinvāvahai pinvāmahai
Secondpinvasva pinvethām pinvadhvam
Thirdpinvatām pinvetām pinvantām


PassiveSingularDualPlural
Firstpinvyai pinvyāvahai pinvyāmahai
Secondpinvyasva pinvyethām pinvyadhvam
Thirdpinvyatām pinvyetām pinvyantām


Future

ActiveSingularDualPlural
Firstpinviṣyāmi pinviṣyāvaḥ pinviṣyāmaḥ
Secondpinviṣyasi pinviṣyathaḥ pinviṣyatha
Thirdpinviṣyati pinviṣyataḥ pinviṣyanti


MiddleSingularDualPlural
Firstpinviṣye pinviṣyāvahe pinviṣyāmahe
Secondpinviṣyase pinviṣyethe pinviṣyadhve
Thirdpinviṣyate pinviṣyete pinviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpinvitāsmi pinvitāsvaḥ pinvitāsmaḥ
Secondpinvitāsi pinvitāsthaḥ pinvitāstha
Thirdpinvitā pinvitārau pinvitāraḥ


Perfect

ActiveSingularDualPlural
Firstpipinva pipinviva pipinvima
Secondpipinvitha pipinvathuḥ pipinva
Thirdpipinva pipinvatuḥ pipinvuḥ


MiddleSingularDualPlural
Firstpipinve pipinvivahe pipinvimahe
Secondpipinviṣe pipinvāthe pipinvidhve
Thirdpipinve pipinvāte pipinvire


Benedictive

ActiveSingularDualPlural
Firstpinvyāsam pinvyāsva pinvyāsma
Secondpinvyāḥ pinvyāstam pinvyāsta
Thirdpinvyāt pinvyāstām pinvyāsuḥ

Participles

Past Passive Participle
pinvita m. n. pinvitā f.

Past Active Participle
pinvitavat m. n. pinvitavatī f.

Present Active Participle
pinvat m. n. pinvantī f.

Present Middle Participle
pinvamāna m. n. pinvamānā f.

Present Passive Participle
pinvyamāna m. n. pinvyamānā f.

Future Active Participle
pinviṣyat m. n. pinviṣyantī f.

Future Middle Participle
pinviṣyamāṇa m. n. pinviṣyamāṇā f.

Future Passive Participle
pinvitavya m. n. pinvitavyā f.

Future Passive Participle
pinvya m. n. pinvyā f.

Future Passive Participle
pinvanīya m. n. pinvanīyā f.

Perfect Active Participle
pipinvvas m. n. pipinvuṣī f.

Perfect Middle Participle
pipinvāna m. n. pipinvānā f.

Indeclinable forms

Infinitive
pinvitum

Absolutive
pinvitvā

Absolutive
-pinvya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria