Declension table of ?pinviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepinviṣyamāṇā pinviṣyamāṇe pinviṣyamāṇāḥ
Vocativepinviṣyamāṇe pinviṣyamāṇe pinviṣyamāṇāḥ
Accusativepinviṣyamāṇām pinviṣyamāṇe pinviṣyamāṇāḥ
Instrumentalpinviṣyamāṇayā pinviṣyamāṇābhyām pinviṣyamāṇābhiḥ
Dativepinviṣyamāṇāyai pinviṣyamāṇābhyām pinviṣyamāṇābhyaḥ
Ablativepinviṣyamāṇāyāḥ pinviṣyamāṇābhyām pinviṣyamāṇābhyaḥ
Genitivepinviṣyamāṇāyāḥ pinviṣyamāṇayoḥ pinviṣyamāṇānām
Locativepinviṣyamāṇāyām pinviṣyamāṇayoḥ pinviṣyamāṇāsu

Adverb -pinviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria