Declension table of ?pinviṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepinviṣyamāṇaḥ pinviṣyamāṇau pinviṣyamāṇāḥ
Vocativepinviṣyamāṇa pinviṣyamāṇau pinviṣyamāṇāḥ
Accusativepinviṣyamāṇam pinviṣyamāṇau pinviṣyamāṇān
Instrumentalpinviṣyamāṇena pinviṣyamāṇābhyām pinviṣyamāṇaiḥ pinviṣyamāṇebhiḥ
Dativepinviṣyamāṇāya pinviṣyamāṇābhyām pinviṣyamāṇebhyaḥ
Ablativepinviṣyamāṇāt pinviṣyamāṇābhyām pinviṣyamāṇebhyaḥ
Genitivepinviṣyamāṇasya pinviṣyamāṇayoḥ pinviṣyamāṇānām
Locativepinviṣyamāṇe pinviṣyamāṇayoḥ pinviṣyamāṇeṣu

Compound pinviṣyamāṇa -

Adverb -pinviṣyamāṇam -pinviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria