Declension table of ?pinviṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepinviṣyamāṇam pinviṣyamāṇe pinviṣyamāṇāni
Vocativepinviṣyamāṇa pinviṣyamāṇe pinviṣyamāṇāni
Accusativepinviṣyamāṇam pinviṣyamāṇe pinviṣyamāṇāni
Instrumentalpinviṣyamāṇena pinviṣyamāṇābhyām pinviṣyamāṇaiḥ
Dativepinviṣyamāṇāya pinviṣyamāṇābhyām pinviṣyamāṇebhyaḥ
Ablativepinviṣyamāṇāt pinviṣyamāṇābhyām pinviṣyamāṇebhyaḥ
Genitivepinviṣyamāṇasya pinviṣyamāṇayoḥ pinviṣyamāṇānām
Locativepinviṣyamāṇe pinviṣyamāṇayoḥ pinviṣyamāṇeṣu

Compound pinviṣyamāṇa -

Adverb -pinviṣyamāṇam -pinviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria