Conjugation tables of ?piṃs

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpiṃsāmi piṃsāvaḥ piṃsāmaḥ
Secondpiṃsasi piṃsathaḥ piṃsatha
Thirdpiṃsati piṃsataḥ piṃsanti


MiddleSingularDualPlural
Firstpiṃse piṃsāvahe piṃsāmahe
Secondpiṃsase piṃsethe piṃsadhve
Thirdpiṃsate piṃsete piṃsante


PassiveSingularDualPlural
Firstpiṃsye piṃsyāvahe piṃsyāmahe
Secondpiṃsyase piṃsyethe piṃsyadhve
Thirdpiṃsyate piṃsyete piṃsyante


Imperfect

ActiveSingularDualPlural
Firstapiṃsam apiṃsāva apiṃsāma
Secondapiṃsaḥ apiṃsatam apiṃsata
Thirdapiṃsat apiṃsatām apiṃsan


MiddleSingularDualPlural
Firstapiṃse apiṃsāvahi apiṃsāmahi
Secondapiṃsathāḥ apiṃsethām apiṃsadhvam
Thirdapiṃsata apiṃsetām apiṃsanta


PassiveSingularDualPlural
Firstapiṃsye apiṃsyāvahi apiṃsyāmahi
Secondapiṃsyathāḥ apiṃsyethām apiṃsyadhvam
Thirdapiṃsyata apiṃsyetām apiṃsyanta


Optative

ActiveSingularDualPlural
Firstpiṃseyam piṃseva piṃsema
Secondpiṃseḥ piṃsetam piṃseta
Thirdpiṃset piṃsetām piṃseyuḥ


MiddleSingularDualPlural
Firstpiṃseya piṃsevahi piṃsemahi
Secondpiṃsethāḥ piṃseyāthām piṃsedhvam
Thirdpiṃseta piṃseyātām piṃseran


PassiveSingularDualPlural
Firstpiṃsyeya piṃsyevahi piṃsyemahi
Secondpiṃsyethāḥ piṃsyeyāthām piṃsyedhvam
Thirdpiṃsyeta piṃsyeyātām piṃsyeran


Imperative

ActiveSingularDualPlural
Firstpiṃsāni piṃsāva piṃsāma
Secondpiṃsa piṃsatam piṃsata
Thirdpiṃsatu piṃsatām piṃsantu


MiddleSingularDualPlural
Firstpiṃsai piṃsāvahai piṃsāmahai
Secondpiṃsasva piṃsethām piṃsadhvam
Thirdpiṃsatām piṃsetām piṃsantām


PassiveSingularDualPlural
Firstpiṃsyai piṃsyāvahai piṃsyāmahai
Secondpiṃsyasva piṃsyethām piṃsyadhvam
Thirdpiṃsyatām piṃsyetām piṃsyantām


Future

ActiveSingularDualPlural
Firstpiṃsiṣyāmi piṃsiṣyāvaḥ piṃsiṣyāmaḥ
Secondpiṃsiṣyasi piṃsiṣyathaḥ piṃsiṣyatha
Thirdpiṃsiṣyati piṃsiṣyataḥ piṃsiṣyanti


MiddleSingularDualPlural
Firstpiṃsiṣye piṃsiṣyāvahe piṃsiṣyāmahe
Secondpiṃsiṣyase piṃsiṣyethe piṃsiṣyadhve
Thirdpiṃsiṣyate piṃsiṣyete piṃsiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpiṃsitāsmi piṃsitāsvaḥ piṃsitāsmaḥ
Secondpiṃsitāsi piṃsitāsthaḥ piṃsitāstha
Thirdpiṃsitā piṃsitārau piṃsitāraḥ


Perfect

ActiveSingularDualPlural
Firstpipiṃsa pipiṃsiva pipiṃsima
Secondpipiṃsitha pipiṃsathuḥ pipiṃsa
Thirdpipiṃsa pipiṃsatuḥ pipiṃsuḥ


MiddleSingularDualPlural
Firstpipiṃse pipiṃsivahe pipiṃsimahe
Secondpipiṃsiṣe pipiṃsāthe pipiṃsidhve
Thirdpipiṃse pipiṃsāte pipiṃsire


Benedictive

ActiveSingularDualPlural
Firstpiṃṣyāsam piṃṣyāsva piṃṣyāsma
Secondpiṃṣyāḥ piṃṣyāstam piṃṣyāsta
Thirdpiṃṣyāt piṃṣyāstām piṃṣyāsuḥ

Participles

Past Passive Participle
piṃsita m. n. piṃsitā f.

Past Active Participle
piṃsitavat m. n. piṃsitavatī f.

Present Active Participle
piṃsat m. n. piṃsantī f.

Present Middle Participle
piṃsamāna m. n. piṃsamānā f.

Present Passive Participle
piṃsyamāna m. n. piṃsyamānā f.

Future Active Participle
piṃsiṣyat m. n. piṃsiṣyantī f.

Future Middle Participle
piṃsiṣyamāṇa m. n. piṃsiṣyamāṇā f.

Future Passive Participle
piṃsitavya m. n. piṃsitavyā f.

Future Passive Participle
piṃṣya m. n. piṃṣyā f.

Future Passive Participle
piṃsanīya m. n. piṃsanīyā f.

Perfect Active Participle
pipiṃṣvas m. n. pipiṃsuṣī f.

Perfect Middle Participle
pipiṃsāna m. n. pipiṃsānā f.

Indeclinable forms

Infinitive
piṃsitum

Absolutive
piṃsitvā

Absolutive
-piṃṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria