Conjugation tables of nu_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstnuvāmi nuvāvaḥ nuvāmaḥ
Secondnuvasi nuvathaḥ nuvatha
Thirdnuvati nuvataḥ nuvanti


PassiveSingularDualPlural
Firstnūye nūyāvahe nūyāmahe
Secondnūyase nūyethe nūyadhve
Thirdnūyate nūyete nūyante


Imperfect

ActiveSingularDualPlural
Firstanuvam anuvāva anuvāma
Secondanuvaḥ anuvatam anuvata
Thirdanuvat anuvatām anuvan


PassiveSingularDualPlural
Firstanūye anūyāvahi anūyāmahi
Secondanūyathāḥ anūyethām anūyadhvam
Thirdanūyata anūyetām anūyanta


Optative

ActiveSingularDualPlural
Firstnuveyam nuveva nuvema
Secondnuveḥ nuvetam nuveta
Thirdnuvet nuvetām nuveyuḥ


PassiveSingularDualPlural
Firstnūyeya nūyevahi nūyemahi
Secondnūyethāḥ nūyeyāthām nūyedhvam
Thirdnūyeta nūyeyātām nūyeran


Imperative

ActiveSingularDualPlural
Firstnuvāni nuvāva nuvāma
Secondnuva nuvatam nuvata
Thirdnuvatu nuvatām nuvantu


PassiveSingularDualPlural
Firstnūyai nūyāvahai nūyāmahai
Secondnūyasva nūyethām nūyadhvam
Thirdnūyatām nūyetām nūyantām


Future

ActiveSingularDualPlural
Firstnaviṣyāmi naviṣyāvaḥ naviṣyāmaḥ
Secondnaviṣyasi naviṣyathaḥ naviṣyatha
Thirdnaviṣyati naviṣyataḥ naviṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstnavitāsmi navitāsvaḥ navitāsmaḥ
Secondnavitāsi navitāsthaḥ navitāstha
Thirdnavitā navitārau navitāraḥ


Perfect

ActiveSingularDualPlural
Firstnunāva nunava nunuva nunaviva nunuma nunavima
Secondnunotha nunavitha nunuvathuḥ nunuva
Thirdnunāva nunuvatuḥ nunuvuḥ


Benedictive

ActiveSingularDualPlural
Firstnūyāsam nūyāsva nūyāsma
Secondnūyāḥ nūyāstam nūyāsta
Thirdnūyāt nūyāstām nūyāsuḥ

Participles

Past Passive Participle
nuta m. n. nutā f.

Past Active Participle
nutavat m. n. nutavatī f.

Present Active Participle
nuvat m. n. nuvantī f.

Present Passive Participle
nūyamāna m. n. nūyamānā f.

Future Active Participle
naviṣyat m. n. naviṣyantī f.

Future Passive Participle
navitavya m. n. navitavyā f.

Future Passive Participle
navya m. n. navyā f.

Future Passive Participle
navanīya m. n. navanīyā f.

Perfect Active Participle
nunuvas m. n. nunūṣī f.

Indeclinable forms

Infinitive
navitum

Absolutive
nutvā

Absolutive
-nutya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria