Declension table of ?nutavatī

Deva

FeminineSingularDualPlural
Nominativenutavatī nutavatyau nutavatyaḥ
Vocativenutavati nutavatyau nutavatyaḥ
Accusativenutavatīm nutavatyau nutavatīḥ
Instrumentalnutavatyā nutavatībhyām nutavatībhiḥ
Dativenutavatyai nutavatībhyām nutavatībhyaḥ
Ablativenutavatyāḥ nutavatībhyām nutavatībhyaḥ
Genitivenutavatyāḥ nutavatyoḥ nutavatīnām
Locativenutavatyām nutavatyoḥ nutavatīṣu

Compound nutavati - nutavatī -

Adverb -nutavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria