Declension table of ?nunūṣī

Deva

FeminineSingularDualPlural
Nominativenunūṣī nunūṣyau nunūṣyaḥ
Vocativenunūṣi nunūṣyau nunūṣyaḥ
Accusativenunūṣīm nunūṣyau nunūṣīḥ
Instrumentalnunūṣyā nunūṣībhyām nunūṣībhiḥ
Dativenunūṣyai nunūṣībhyām nunūṣībhyaḥ
Ablativenunūṣyāḥ nunūṣībhyām nunūṣībhyaḥ
Genitivenunūṣyāḥ nunūṣyoḥ nunūṣīṇām
Locativenunūṣyām nunūṣyoḥ nunūṣīṣu

Compound nunūṣi - nunūṣī -

Adverb -nunūṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria