Declension table of ?nūyamāna

Deva

NeuterSingularDualPlural
Nominativenūyamānam nūyamāne nūyamānāni
Vocativenūyamāna nūyamāne nūyamānāni
Accusativenūyamānam nūyamāne nūyamānāni
Instrumentalnūyamānena nūyamānābhyām nūyamānaiḥ
Dativenūyamānāya nūyamānābhyām nūyamānebhyaḥ
Ablativenūyamānāt nūyamānābhyām nūyamānebhyaḥ
Genitivenūyamānasya nūyamānayoḥ nūyamānānām
Locativenūyamāne nūyamānayoḥ nūyamāneṣu

Compound nūyamāna -

Adverb -nūyamānam -nūyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria