Conjugation tables of ?nay

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstnayāmi nayāvaḥ nayāmaḥ
Secondnayasi nayathaḥ nayatha
Thirdnayati nayataḥ nayanti


MiddleSingularDualPlural
Firstnaye nayāvahe nayāmahe
Secondnayase nayethe nayadhve
Thirdnayate nayete nayante


PassiveSingularDualPlural
Firstnayye nayyāvahe nayyāmahe
Secondnayyase nayyethe nayyadhve
Thirdnayyate nayyete nayyante


Imperfect

ActiveSingularDualPlural
Firstanayam anayāva anayāma
Secondanayaḥ anayatam anayata
Thirdanayat anayatām anayan


MiddleSingularDualPlural
Firstanaye anayāvahi anayāmahi
Secondanayathāḥ anayethām anayadhvam
Thirdanayata anayetām anayanta


PassiveSingularDualPlural
Firstanayye anayyāvahi anayyāmahi
Secondanayyathāḥ anayyethām anayyadhvam
Thirdanayyata anayyetām anayyanta


Optative

ActiveSingularDualPlural
Firstnayeyam nayeva nayema
Secondnayeḥ nayetam nayeta
Thirdnayet nayetām nayeyuḥ


MiddleSingularDualPlural
Firstnayeya nayevahi nayemahi
Secondnayethāḥ nayeyāthām nayedhvam
Thirdnayeta nayeyātām nayeran


PassiveSingularDualPlural
Firstnayyeya nayyevahi nayyemahi
Secondnayyethāḥ nayyeyāthām nayyedhvam
Thirdnayyeta nayyeyātām nayyeran


Imperative

ActiveSingularDualPlural
Firstnayāni nayāva nayāma
Secondnaya nayatam nayata
Thirdnayatu nayatām nayantu


MiddleSingularDualPlural
Firstnayai nayāvahai nayāmahai
Secondnayasva nayethām nayadhvam
Thirdnayatām nayetām nayantām


PassiveSingularDualPlural
Firstnayyai nayyāvahai nayyāmahai
Secondnayyasva nayyethām nayyadhvam
Thirdnayyatām nayyetām nayyantām


Future

ActiveSingularDualPlural
Firstnayiṣyāmi nayiṣyāvaḥ nayiṣyāmaḥ
Secondnayiṣyasi nayiṣyathaḥ nayiṣyatha
Thirdnayiṣyati nayiṣyataḥ nayiṣyanti


MiddleSingularDualPlural
Firstnayiṣye nayiṣyāvahe nayiṣyāmahe
Secondnayiṣyase nayiṣyethe nayiṣyadhve
Thirdnayiṣyate nayiṣyete nayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstnayitāsmi nayitāsvaḥ nayitāsmaḥ
Secondnayitāsi nayitāsthaḥ nayitāstha
Thirdnayitā nayitārau nayitāraḥ


Perfect

ActiveSingularDualPlural
Firstnanāya nanaya neyiva neyima
Secondneyitha nanaytha neyathuḥ neya
Thirdnanāya neyatuḥ neyuḥ


MiddleSingularDualPlural
Firstneye neyivahe neyimahe
Secondneyiṣe neyāthe neyidhve
Thirdneye neyāte neyire


Benedictive

ActiveSingularDualPlural
Firstnayyāsam nayyāsva nayyāsma
Secondnayyāḥ nayyāstam nayyāsta
Thirdnayyāt nayyāstām nayyāsuḥ

Participles

Past Passive Participle
nayta m. n. naytā f.

Past Active Participle
naytavat m. n. naytavatī f.

Present Active Participle
nayat m. n. nayantī f.

Present Middle Participle
nayamāna m. n. nayamānā f.

Present Passive Participle
nayyamāna m. n. nayyamānā f.

Future Active Participle
nayiṣyat m. n. nayiṣyantī f.

Future Middle Participle
nayiṣyamāṇa m. n. nayiṣyamāṇā f.

Future Passive Participle
nayitavya m. n. nayitavyā f.

Future Passive Participle
nāyya m. n. nāyyā f.

Future Passive Participle
nayanīya m. n. nayanīyā f.

Perfect Active Participle
neyivas m. n. neyuṣī f.

Perfect Middle Participle
neyāna m. n. neyānā f.

Indeclinable forms

Infinitive
nayitum

Absolutive
naytvā

Absolutive
-nayya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria