Declension table of ?nayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativenayiṣyamāṇam nayiṣyamāṇe nayiṣyamāṇāni
Vocativenayiṣyamāṇa nayiṣyamāṇe nayiṣyamāṇāni
Accusativenayiṣyamāṇam nayiṣyamāṇe nayiṣyamāṇāni
Instrumentalnayiṣyamāṇena nayiṣyamāṇābhyām nayiṣyamāṇaiḥ
Dativenayiṣyamāṇāya nayiṣyamāṇābhyām nayiṣyamāṇebhyaḥ
Ablativenayiṣyamāṇāt nayiṣyamāṇābhyām nayiṣyamāṇebhyaḥ
Genitivenayiṣyamāṇasya nayiṣyamāṇayoḥ nayiṣyamāṇānām
Locativenayiṣyamāṇe nayiṣyamāṇayoḥ nayiṣyamāṇeṣu

Compound nayiṣyamāṇa -

Adverb -nayiṣyamāṇam -nayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria