Declension table of ?nayta

Deva

NeuterSingularDualPlural
Nominativenaytam nayte naytāni
Vocativenayta nayte naytāni
Accusativenaytam nayte naytāni
Instrumentalnaytena naytābhyām naytaiḥ
Dativenaytāya naytābhyām naytebhyaḥ
Ablativenaytāt naytābhyām naytebhyaḥ
Genitivenaytasya naytayoḥ naytānām
Locativenayte naytayoḥ nayteṣu

Compound nayta -

Adverb -naytam -naytāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria