तिङन्तावली ?नय्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमनयति नयतः नयन्ति
मध्यमनयसि नयथः नयथ
उत्तमनयामि नयावः नयामः


आत्मनेपदेएकद्विबहु
प्रथमनयते नयेते नयन्ते
मध्यमनयसे नयेथे नयध्वे
उत्तमनये नयावहे नयामहे


कर्मणिएकद्विबहु
प्रथमनय्यते नय्येते नय्यन्ते
मध्यमनय्यसे नय्येथे नय्यध्वे
उत्तमनय्ये नय्यावहे नय्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनयत् अनयताम् अनयन्
मध्यमअनयः अनयतम् अनयत
उत्तमअनयम् अनयाव अनयाम


आत्मनेपदेएकद्विबहु
प्रथमअनयत अनयेताम् अनयन्त
मध्यमअनयथाः अनयेथाम् अनयध्वम्
उत्तमअनये अनयावहि अनयामहि


कर्मणिएकद्विबहु
प्रथमअनय्यत अनय्येताम् अनय्यन्त
मध्यमअनय्यथाः अनय्येथाम् अनय्यध्वम्
उत्तमअनय्ये अनय्यावहि अनय्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनयेत् नयेताम् नयेयुः
मध्यमनयेः नयेतम् नयेत
उत्तमनयेयम् नयेव नयेम


आत्मनेपदेएकद्विबहु
प्रथमनयेत नयेयाताम् नयेरन्
मध्यमनयेथाः नयेयाथाम् नयेध्वम्
उत्तमनयेय नयेवहि नयेमहि


कर्मणिएकद्विबहु
प्रथमनय्येत नय्येयाताम् नय्येरन्
मध्यमनय्येथाः नय्येयाथाम् नय्येध्वम्
उत्तमनय्येय नय्येवहि नय्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमनयतु नयताम् नयन्तु
मध्यमनय नयतम् नयत
उत्तमनयानि नयाव नयाम


आत्मनेपदेएकद्विबहु
प्रथमनयताम् नयेताम् नयन्ताम्
मध्यमनयस्व नयेथाम् नयध्वम्
उत्तमनयै नयावहै नयामहै


कर्मणिएकद्विबहु
प्रथमनय्यताम् नय्येताम् नय्यन्ताम्
मध्यमनय्यस्व नय्येथाम् नय्यध्वम्
उत्तमनय्यै नय्यावहै नय्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमनयिष्यति नयिष्यतः नयिष्यन्ति
मध्यमनयिष्यसि नयिष्यथः नयिष्यथ
उत्तमनयिष्यामि नयिष्यावः नयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमनयिष्यते नयिष्येते नयिष्यन्ते
मध्यमनयिष्यसे नयिष्येथे नयिष्यध्वे
उत्तमनयिष्ये नयिष्यावहे नयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमनयिता नयितारौ नयितारः
मध्यमनयितासि नयितास्थः नयितास्थ
उत्तमनयितास्मि नयितास्वः नयितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमननाय नेयतुः नेयुः
मध्यमनेयिथ ननय्थ नेयथुः नेय
उत्तमननाय ननय नेयिव नेयिम


आत्मनेपदेएकद्विबहु
प्रथमनेये नेयाते नेयिरे
मध्यमनेयिषे नेयाथे नेयिध्वे
उत्तमनेये नेयिवहे नेयिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमनय्यात् नय्यास्ताम् नय्यासुः
मध्यमनय्याः नय्यास्तम् नय्यास्त
उत्तमनय्यासम् नय्यास्व नय्यास्म

कृदन्त

क्त
नय्त m. n. नय्ता f.

क्तवतु
नय्तवत् m. n. नय्तवती f.

शतृ
नयत् m. n. नयन्ती f.

शानच्
नयमान m. n. नयमाना f.

शानच् कर्मणि
नय्यमान m. n. नय्यमाना f.

लुडादेश पर
नयिष्यत् m. n. नयिष्यन्ती f.

लुडादेश आत्म
नयिष्यमाण m. n. नयिष्यमाणा f.

तव्य
नयितव्य m. n. नयितव्या f.

यत्
नाय्य m. n. नाय्या f.

अनीयर्
नयनीय m. n. नयनीया f.

लिडादेश पर
नेयिवस् m. n. नेयुषी f.

लिडादेश आत्म
नेयान m. n. नेयाना f.

अव्यय

तुमुन्
नयितुम्

क्त्वा
नय्त्वा

ल्यप्
॰नय्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria