Conjugation tables of

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstlāmi lāvaḥ lāmaḥ
Secondlāsi lāthaḥ lātha
Thirdlāti lātaḥ lānti


PassiveSingularDualPlural
Firstlāye lāyāvahe lāyāmahe
Secondlāyase lāyethe lāyadhve
Thirdlāyate lāyete lāyante


Imperfect

ActiveSingularDualPlural
Firstalām alāva alāma
Secondalāḥ alātam alāta
Thirdalāt alātām aluḥ alān


PassiveSingularDualPlural
Firstalāye alāyāvahi alāyāmahi
Secondalāyathāḥ alāyethām alāyadhvam
Thirdalāyata alāyetām alāyanta


Optative

ActiveSingularDualPlural
Firstlāyām lāyāva lāyāma
Secondlāyāḥ lāyātam lāyāta
Thirdlāyāt lāyātām lāyuḥ


PassiveSingularDualPlural
Firstlāyeya lāyevahi lāyemahi
Secondlāyethāḥ lāyeyāthām lāyedhvam
Thirdlāyeta lāyeyātām lāyeran


Imperative

ActiveSingularDualPlural
Firstlāni lāva lāma
Secondlāhi lātam lāta
Thirdlātu lātām lāntu


PassiveSingularDualPlural
Firstlāyai lāyāvahai lāyāmahai
Secondlāyasva lāyethām lāyadhvam
Thirdlāyatām lāyetām lāyantām


Future

ActiveSingularDualPlural
Firstlāsyāmi lāsyāvaḥ lāsyāmaḥ
Secondlāsyasi lāsyathaḥ lāsyatha
Thirdlāsyati lāsyataḥ lāsyanti


Periphrastic Future

ActiveSingularDualPlural
Firstlātāsmi lātāsvaḥ lātāsmaḥ
Secondlātāsi lātāsthaḥ lātāstha
Thirdlātā lātārau lātāraḥ


Perfect

ActiveSingularDualPlural
Firstlalau laliva lalima
Secondlalitha lalātha lalathuḥ lala
Thirdlalau lalatuḥ laluḥ


Aorist

ActiveSingularDualPlural
Firstalāsiṣam alāsiṣva alāsiṣma
Secondalāsīḥ alāsiṣṭam alāsiṣṭa
Thirdalāsīt alāsiṣṭām alāsiṣuḥ


Benedictive

ActiveSingularDualPlural
Firstlāyāsam lāyāsva lāyāsma
Secondlāyāḥ lāyāstam lāyāsta
Thirdlāyāt lāyāstām lāyāsuḥ

Participles

Past Passive Participle
lāta m. n. lātā f.

Past Active Participle
lātavat m. n. lātavatī f.

Present Active Participle
lāt m. n. lātī f.

Present Passive Participle
lāyamāna m. n. lāyamānā f.

Future Active Participle
lāsyat m. n. lāsyantī f.

Future Passive Participle
lātavya m. n. lātavyā f.

Future Passive Participle
leya m. n. leyā f.

Future Passive Participle
lānīya m. n. lānīyā f.

Perfect Active Participle
lalivas m. n. laluṣī f.

Indeclinable forms

Infinitive
lātum

Absolutive
lātvā

Absolutive
-lāya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria