Declension table of ?lāt

Deva

MasculineSingularDualPlural
Nominativelān lāntau lāntaḥ
Vocativelān lāntau lāntaḥ
Accusativelāntam lāntau lātaḥ
Instrumentallātā lādbhyām lādbhiḥ
Dativelāte lādbhyām lādbhyaḥ
Ablativelātaḥ lādbhyām lādbhyaḥ
Genitivelātaḥ lātoḥ lātām
Locativelāti lātoḥ lātsu

Compound lāt -

Adverb -lāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria