Declension table of ?lātavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lātavān | lātavantau | lātavantaḥ |
Vocative | lātavan | lātavantau | lātavantaḥ |
Accusative | lātavantam | lātavantau | lātavataḥ |
Instrumental | lātavatā | lātavadbhyām | lātavadbhiḥ |
Dative | lātavate | lātavadbhyām | lātavadbhyaḥ |
Ablative | lātavataḥ | lātavadbhyām | lātavadbhyaḥ |
Genitive | lātavataḥ | lātavatoḥ | lātavatām |
Locative | lātavati | lātavatoḥ | lātavatsu |