Declension table of ?lātī

Deva

FeminineSingularDualPlural
Nominativelātī lātyau lātyaḥ
Vocativelāti lātyau lātyaḥ
Accusativelātīm lātyau lātīḥ
Instrumentallātyā lātībhyām lātībhiḥ
Dativelātyai lātībhyām lātībhyaḥ
Ablativelātyāḥ lātībhyām lātībhyaḥ
Genitivelātyāḥ lātyoḥ lātīnām
Locativelātyām lātyoḥ lātīṣu

Compound lāti - lātī -

Adverb -lāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria