Conjugation tables of ?knas

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstknasyāmi knasyāvaḥ knasyāmaḥ
Secondknasyasi knasyathaḥ knasyatha
Thirdknasyati knasyataḥ knasyanti


MiddleSingularDualPlural
Firstknasye knasyāvahe knasyāmahe
Secondknasyase knasyethe knasyadhve
Thirdknasyate knasyete knasyante


PassiveSingularDualPlural
Firstknasye knasyāvahe knasyāmahe
Secondknasyase knasyethe knasyadhve
Thirdknasyate knasyete knasyante


Imperfect

ActiveSingularDualPlural
Firstaknasyam aknasyāva aknasyāma
Secondaknasyaḥ aknasyatam aknasyata
Thirdaknasyat aknasyatām aknasyan


MiddleSingularDualPlural
Firstaknasye aknasyāvahi aknasyāmahi
Secondaknasyathāḥ aknasyethām aknasyadhvam
Thirdaknasyata aknasyetām aknasyanta


PassiveSingularDualPlural
Firstaknasye aknasyāvahi aknasyāmahi
Secondaknasyathāḥ aknasyethām aknasyadhvam
Thirdaknasyata aknasyetām aknasyanta


Optative

ActiveSingularDualPlural
Firstknasyeyam knasyeva knasyema
Secondknasyeḥ knasyetam knasyeta
Thirdknasyet knasyetām knasyeyuḥ


MiddleSingularDualPlural
Firstknasyeya knasyevahi knasyemahi
Secondknasyethāḥ knasyeyāthām knasyedhvam
Thirdknasyeta knasyeyātām knasyeran


PassiveSingularDualPlural
Firstknasyeya knasyevahi knasyemahi
Secondknasyethāḥ knasyeyāthām knasyedhvam
Thirdknasyeta knasyeyātām knasyeran


Imperative

ActiveSingularDualPlural
Firstknasyāni knasyāva knasyāma
Secondknasya knasyatam knasyata
Thirdknasyatu knasyatām knasyantu


MiddleSingularDualPlural
Firstknasyai knasyāvahai knasyāmahai
Secondknasyasva knasyethām knasyadhvam
Thirdknasyatām knasyetām knasyantām


PassiveSingularDualPlural
Firstknasyai knasyāvahai knasyāmahai
Secondknasyasva knasyethām knasyadhvam
Thirdknasyatām knasyetām knasyantām


Future

ActiveSingularDualPlural
Firstknasiṣyāmi knasiṣyāvaḥ knasiṣyāmaḥ
Secondknasiṣyasi knasiṣyathaḥ knasiṣyatha
Thirdknasiṣyati knasiṣyataḥ knasiṣyanti


MiddleSingularDualPlural
Firstknasiṣye knasiṣyāvahe knasiṣyāmahe
Secondknasiṣyase knasiṣyethe knasiṣyadhve
Thirdknasiṣyate knasiṣyete knasiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstknasitāsmi knasitāsvaḥ knasitāsmaḥ
Secondknasitāsi knasitāsthaḥ knasitāstha
Thirdknasitā knasitārau knasitāraḥ


Perfect

ActiveSingularDualPlural
Firstcaknāsa caknasa caknasiva caknasima
Secondcaknasitha caknasathuḥ caknasa
Thirdcaknāsa caknasatuḥ caknasuḥ


MiddleSingularDualPlural
Firstcaknase caknasivahe caknasimahe
Secondcaknasiṣe caknasāthe caknasidhve
Thirdcaknase caknasāte caknasire


Benedictive

ActiveSingularDualPlural
Firstknasyāsam knasyāsva knasyāsma
Secondknasyāḥ knasyāstam knasyāsta
Thirdknasyāt knasyāstām knasyāsuḥ

Participles

Past Passive Participle
knasta m. n. knastā f.

Past Active Participle
knastavat m. n. knastavatī f.

Present Active Participle
knasyat m. n. knasyantī f.

Present Middle Participle
knasyamāna m. n. knasyamānā f.

Present Passive Participle
knasyamāna m. n. knasyamānā f.

Future Active Participle
knasiṣyat m. n. knasiṣyantī f.

Future Middle Participle
knasiṣyamāṇa m. n. knasiṣyamāṇā f.

Future Passive Participle
knasitavya m. n. knasitavyā f.

Future Passive Participle
knāsya m. n. knāsyā f.

Future Passive Participle
knasanīya m. n. knasanīyā f.

Perfect Active Participle
caknasvas m. n. caknasuṣī f.

Perfect Middle Participle
caknasāna m. n. caknasānā f.

Indeclinable forms

Infinitive
knasitum

Absolutive
knastvā

Absolutive
-knasya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria