Declension table of ?caknasāna

Deva

MasculineSingularDualPlural
Nominativecaknasānaḥ caknasānau caknasānāḥ
Vocativecaknasāna caknasānau caknasānāḥ
Accusativecaknasānam caknasānau caknasānān
Instrumentalcaknasānena caknasānābhyām caknasānaiḥ caknasānebhiḥ
Dativecaknasānāya caknasānābhyām caknasānebhyaḥ
Ablativecaknasānāt caknasānābhyām caknasānebhyaḥ
Genitivecaknasānasya caknasānayoḥ caknasānānām
Locativecaknasāne caknasānayoḥ caknasāneṣu

Compound caknasāna -

Adverb -caknasānam -caknasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria