Declension table of ?knasiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeknasiṣyamāṇaḥ knasiṣyamāṇau knasiṣyamāṇāḥ
Vocativeknasiṣyamāṇa knasiṣyamāṇau knasiṣyamāṇāḥ
Accusativeknasiṣyamāṇam knasiṣyamāṇau knasiṣyamāṇān
Instrumentalknasiṣyamāṇena knasiṣyamāṇābhyām knasiṣyamāṇaiḥ knasiṣyamāṇebhiḥ
Dativeknasiṣyamāṇāya knasiṣyamāṇābhyām knasiṣyamāṇebhyaḥ
Ablativeknasiṣyamāṇāt knasiṣyamāṇābhyām knasiṣyamāṇebhyaḥ
Genitiveknasiṣyamāṇasya knasiṣyamāṇayoḥ knasiṣyamāṇānām
Locativeknasiṣyamāṇe knasiṣyamāṇayoḥ knasiṣyamāṇeṣu

Compound knasiṣyamāṇa -

Adverb -knasiṣyamāṇam -knasiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria