Declension table of ?caknasvas

Deva

NeuterSingularDualPlural
Nominativecaknasvat caknasuṣī caknasvāṃsi
Vocativecaknasvat caknasuṣī caknasvāṃsi
Accusativecaknasvat caknasuṣī caknasvāṃsi
Instrumentalcaknasuṣā caknasvadbhyām caknasvadbhiḥ
Dativecaknasuṣe caknasvadbhyām caknasvadbhyaḥ
Ablativecaknasuṣaḥ caknasvadbhyām caknasvadbhyaḥ
Genitivecaknasuṣaḥ caknasuṣoḥ caknasuṣām
Locativecaknasuṣi caknasuṣoḥ caknasvatsu

Compound caknasvat -

Adverb -caknasvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria