Conjugation tables of ?kṣap

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkṣapayāmi kṣapayāvaḥ kṣapayāmaḥ
Secondkṣapayasi kṣapayathaḥ kṣapayatha
Thirdkṣapayati kṣapayataḥ kṣapayanti


MiddleSingularDualPlural
Firstkṣapaye kṣapayāvahe kṣapayāmahe
Secondkṣapayase kṣapayethe kṣapayadhve
Thirdkṣapayate kṣapayete kṣapayante


PassiveSingularDualPlural
Firstkṣapye kṣapyāvahe kṣapyāmahe
Secondkṣapyase kṣapyethe kṣapyadhve
Thirdkṣapyate kṣapyete kṣapyante


Imperfect

ActiveSingularDualPlural
Firstakṣapayam akṣapayāva akṣapayāma
Secondakṣapayaḥ akṣapayatam akṣapayata
Thirdakṣapayat akṣapayatām akṣapayan


MiddleSingularDualPlural
Firstakṣapaye akṣapayāvahi akṣapayāmahi
Secondakṣapayathāḥ akṣapayethām akṣapayadhvam
Thirdakṣapayata akṣapayetām akṣapayanta


PassiveSingularDualPlural
Firstakṣapye akṣapyāvahi akṣapyāmahi
Secondakṣapyathāḥ akṣapyethām akṣapyadhvam
Thirdakṣapyata akṣapyetām akṣapyanta


Optative

ActiveSingularDualPlural
Firstkṣapayeyam kṣapayeva kṣapayema
Secondkṣapayeḥ kṣapayetam kṣapayeta
Thirdkṣapayet kṣapayetām kṣapayeyuḥ


MiddleSingularDualPlural
Firstkṣapayeya kṣapayevahi kṣapayemahi
Secondkṣapayethāḥ kṣapayeyāthām kṣapayedhvam
Thirdkṣapayeta kṣapayeyātām kṣapayeran


PassiveSingularDualPlural
Firstkṣapyeya kṣapyevahi kṣapyemahi
Secondkṣapyethāḥ kṣapyeyāthām kṣapyedhvam
Thirdkṣapyeta kṣapyeyātām kṣapyeran


Imperative

ActiveSingularDualPlural
Firstkṣapayāṇi kṣapayāva kṣapayāma
Secondkṣapaya kṣapayatam kṣapayata
Thirdkṣapayatu kṣapayatām kṣapayantu


MiddleSingularDualPlural
Firstkṣapayai kṣapayāvahai kṣapayāmahai
Secondkṣapayasva kṣapayethām kṣapayadhvam
Thirdkṣapayatām kṣapayetām kṣapayantām


PassiveSingularDualPlural
Firstkṣapyai kṣapyāvahai kṣapyāmahai
Secondkṣapyasva kṣapyethām kṣapyadhvam
Thirdkṣapyatām kṣapyetām kṣapyantām


Future

ActiveSingularDualPlural
Firstkṣapayiṣyāmi kṣapayiṣyāvaḥ kṣapayiṣyāmaḥ
Secondkṣapayiṣyasi kṣapayiṣyathaḥ kṣapayiṣyatha
Thirdkṣapayiṣyati kṣapayiṣyataḥ kṣapayiṣyanti


MiddleSingularDualPlural
Firstkṣapayiṣye kṣapayiṣyāvahe kṣapayiṣyāmahe
Secondkṣapayiṣyase kṣapayiṣyethe kṣapayiṣyadhve
Thirdkṣapayiṣyate kṣapayiṣyete kṣapayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkṣapayitāsmi kṣapayitāsvaḥ kṣapayitāsmaḥ
Secondkṣapayitāsi kṣapayitāsthaḥ kṣapayitāstha
Thirdkṣapayitā kṣapayitārau kṣapayitāraḥ

Participles

Past Passive Participle
kṣapita m. n. kṣapitā f.

Past Active Participle
kṣapitavat m. n. kṣapitavatī f.

Present Active Participle
kṣapayat m. n. kṣapayantī f.

Present Middle Participle
kṣapayamāṇa m. n. kṣapayamāṇā f.

Present Passive Participle
kṣapyamāṇa m. n. kṣapyamāṇā f.

Future Active Participle
kṣapayiṣyat m. n. kṣapayiṣyantī f.

Future Middle Participle
kṣapayiṣyamāṇa m. n. kṣapayiṣyamāṇā f.

Future Passive Participle
kṣapayitavya m. n. kṣapayitavyā f.

Future Passive Participle
kṣapya m. n. kṣapyā f.

Future Passive Participle
kṣapaṇīya m. n. kṣapaṇīyā f.

Indeclinable forms

Infinitive
kṣapayitum

Absolutive
kṣapayitvā

Absolutive
-kṣapayya

Periphrastic Perfect
kṣapayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria