Declension table of ?kṣapitavatī

Deva

FeminineSingularDualPlural
Nominativekṣapitavatī kṣapitavatyau kṣapitavatyaḥ
Vocativekṣapitavati kṣapitavatyau kṣapitavatyaḥ
Accusativekṣapitavatīm kṣapitavatyau kṣapitavatīḥ
Instrumentalkṣapitavatyā kṣapitavatībhyām kṣapitavatībhiḥ
Dativekṣapitavatyai kṣapitavatībhyām kṣapitavatībhyaḥ
Ablativekṣapitavatyāḥ kṣapitavatībhyām kṣapitavatībhyaḥ
Genitivekṣapitavatyāḥ kṣapitavatyoḥ kṣapitavatīnām
Locativekṣapitavatyām kṣapitavatyoḥ kṣapitavatīṣu

Compound kṣapitavati - kṣapitavatī -

Adverb -kṣapitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria