Declension table of ?kṣapayamāṇa

Deva

NeuterSingularDualPlural
Nominativekṣapayamāṇam kṣapayamāṇe kṣapayamāṇāni
Vocativekṣapayamāṇa kṣapayamāṇe kṣapayamāṇāni
Accusativekṣapayamāṇam kṣapayamāṇe kṣapayamāṇāni
Instrumentalkṣapayamāṇena kṣapayamāṇābhyām kṣapayamāṇaiḥ
Dativekṣapayamāṇāya kṣapayamāṇābhyām kṣapayamāṇebhyaḥ
Ablativekṣapayamāṇāt kṣapayamāṇābhyām kṣapayamāṇebhyaḥ
Genitivekṣapayamāṇasya kṣapayamāṇayoḥ kṣapayamāṇānām
Locativekṣapayamāṇe kṣapayamāṇayoḥ kṣapayamāṇeṣu

Compound kṣapayamāṇa -

Adverb -kṣapayamāṇam -kṣapayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria