Declension table of ?kṣapayiṣyantī

Deva

FeminineSingularDualPlural
Nominativekṣapayiṣyantī kṣapayiṣyantyau kṣapayiṣyantyaḥ
Vocativekṣapayiṣyanti kṣapayiṣyantyau kṣapayiṣyantyaḥ
Accusativekṣapayiṣyantīm kṣapayiṣyantyau kṣapayiṣyantīḥ
Instrumentalkṣapayiṣyantyā kṣapayiṣyantībhyām kṣapayiṣyantībhiḥ
Dativekṣapayiṣyantyai kṣapayiṣyantībhyām kṣapayiṣyantībhyaḥ
Ablativekṣapayiṣyantyāḥ kṣapayiṣyantībhyām kṣapayiṣyantībhyaḥ
Genitivekṣapayiṣyantyāḥ kṣapayiṣyantyoḥ kṣapayiṣyantīnām
Locativekṣapayiṣyantyām kṣapayiṣyantyoḥ kṣapayiṣyantīṣu

Compound kṣapayiṣyanti - kṣapayiṣyantī -

Adverb -kṣapayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria