Conjugation tables of gaṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstgaṇayāmi gaṇayāvaḥ gaṇayāmaḥ
Secondgaṇayasi gaṇayathaḥ gaṇayatha
Thirdgaṇayati gaṇayataḥ gaṇayanti


MiddleSingularDualPlural
Firstgaṇaye gaṇayāvahe gaṇayāmahe
Secondgaṇayase gaṇayethe gaṇayadhve
Thirdgaṇayate gaṇayete gaṇayante


PassiveSingularDualPlural
Firstgaṇye gaṇyāvahe gaṇyāmahe
Secondgaṇyase gaṇyethe gaṇyadhve
Thirdgaṇyate gaṇyete gaṇyante


Imperfect

ActiveSingularDualPlural
Firstagaṇayam agaṇayāva agaṇayāma
Secondagaṇayaḥ agaṇayatam agaṇayata
Thirdagaṇayat agaṇayatām agaṇayan


MiddleSingularDualPlural
Firstagaṇaye agaṇayāvahi agaṇayāmahi
Secondagaṇayathāḥ agaṇayethām agaṇayadhvam
Thirdagaṇayata agaṇayetām agaṇayanta


PassiveSingularDualPlural
Firstagaṇye agaṇyāvahi agaṇyāmahi
Secondagaṇyathāḥ agaṇyethām agaṇyadhvam
Thirdagaṇyata agaṇyetām agaṇyanta


Optative

ActiveSingularDualPlural
Firstgaṇayeyam gaṇayeva gaṇayema
Secondgaṇayeḥ gaṇayetam gaṇayeta
Thirdgaṇayet gaṇayetām gaṇayeyuḥ


MiddleSingularDualPlural
Firstgaṇayeya gaṇayevahi gaṇayemahi
Secondgaṇayethāḥ gaṇayeyāthām gaṇayedhvam
Thirdgaṇayeta gaṇayeyātām gaṇayeran


PassiveSingularDualPlural
Firstgaṇyeya gaṇyevahi gaṇyemahi
Secondgaṇyethāḥ gaṇyeyāthām gaṇyedhvam
Thirdgaṇyeta gaṇyeyātām gaṇyeran


Imperative

ActiveSingularDualPlural
Firstgaṇayāni gaṇayāva gaṇayāma
Secondgaṇaya gaṇayatam gaṇayata
Thirdgaṇayatu gaṇayatām gaṇayantu


MiddleSingularDualPlural
Firstgaṇayai gaṇayāvahai gaṇayāmahai
Secondgaṇayasva gaṇayethām gaṇayadhvam
Thirdgaṇayatām gaṇayetām gaṇayantām


PassiveSingularDualPlural
Firstgaṇyai gaṇyāvahai gaṇyāmahai
Secondgaṇyasva gaṇyethām gaṇyadhvam
Thirdgaṇyatām gaṇyetām gaṇyantām


Future

ActiveSingularDualPlural
Firstgaṇayiṣyāmi gaṇayiṣyāvaḥ gaṇayiṣyāmaḥ
Secondgaṇayiṣyasi gaṇayiṣyathaḥ gaṇayiṣyatha
Thirdgaṇayiṣyati gaṇayiṣyataḥ gaṇayiṣyanti


MiddleSingularDualPlural
Firstgaṇayiṣye gaṇayiṣyāvahe gaṇayiṣyāmahe
Secondgaṇayiṣyase gaṇayiṣyethe gaṇayiṣyadhve
Thirdgaṇayiṣyate gaṇayiṣyete gaṇayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstgaṇayitāsmi gaṇayitāsvaḥ gaṇayitāsmaḥ
Secondgaṇayitāsi gaṇayitāsthaḥ gaṇayitāstha
Thirdgaṇayitā gaṇayitārau gaṇayitāraḥ


Aorist

ActiveSingularDualPlural
Firstajīgaṇam ajīgaṇāva ajīgaṇāma
Secondajīgaṇaḥ ajīgaṇatam ajīgaṇata
Thirdajīgaṇat ajīgaṇatām ajīgaṇan


MiddleSingularDualPlural
Firstajīgaṇe ajīgaṇāvahi ajīgaṇāmahi
Secondajīgaṇathāḥ ajīgaṇethām ajīgaṇadhvam
Thirdajīgaṇata ajīgaṇetām ajīgaṇanta

Participles

Past Passive Participle
gaṇita m. n. gaṇitā f.

Past Active Participle
gaṇitavat m. n. gaṇitavatī f.

Present Active Participle
gaṇayat m. n. gaṇayantī f.

Present Middle Participle
gaṇayamāna m. n. gaṇayamānā f.

Present Passive Participle
gaṇyamāna m. n. gaṇyamānā f.

Future Active Participle
gaṇayiṣyat m. n. gaṇayiṣyantī f.

Future Middle Participle
gaṇayiṣyamāṇa m. n. gaṇayiṣyamāṇā f.

Future Passive Participle
gaṇayitavya m. n. gaṇayitavyā f.

Future Passive Participle
gaṇya m. n. gaṇyā f.

Future Passive Participle
gaṇanīya m. n. gaṇanīyā f.

Indeclinable forms

Infinitive
gaṇayitum

Absolutive
gaṇayitvā

Absolutive
-gaṇayya

Periphrastic Perfect
gaṇayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria