Declension table of ?gaṇayamāna

Deva

MasculineSingularDualPlural
Nominativegaṇayamānaḥ gaṇayamānau gaṇayamānāḥ
Vocativegaṇayamāna gaṇayamānau gaṇayamānāḥ
Accusativegaṇayamānam gaṇayamānau gaṇayamānān
Instrumentalgaṇayamānena gaṇayamānābhyām gaṇayamānaiḥ gaṇayamānebhiḥ
Dativegaṇayamānāya gaṇayamānābhyām gaṇayamānebhyaḥ
Ablativegaṇayamānāt gaṇayamānābhyām gaṇayamānebhyaḥ
Genitivegaṇayamānasya gaṇayamānayoḥ gaṇayamānānām
Locativegaṇayamāne gaṇayamānayoḥ gaṇayamāneṣu

Compound gaṇayamāna -

Adverb -gaṇayamānam -gaṇayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria