Declension table of ?gaṇyamāna

Deva

MasculineSingularDualPlural
Nominativegaṇyamānaḥ gaṇyamānau gaṇyamānāḥ
Vocativegaṇyamāna gaṇyamānau gaṇyamānāḥ
Accusativegaṇyamānam gaṇyamānau gaṇyamānān
Instrumentalgaṇyamānena gaṇyamānābhyām gaṇyamānaiḥ gaṇyamānebhiḥ
Dativegaṇyamānāya gaṇyamānābhyām gaṇyamānebhyaḥ
Ablativegaṇyamānāt gaṇyamānābhyām gaṇyamānebhyaḥ
Genitivegaṇyamānasya gaṇyamānayoḥ gaṇyamānānām
Locativegaṇyamāne gaṇyamānayoḥ gaṇyamāneṣu

Compound gaṇyamāna -

Adverb -gaṇyamānam -gaṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria