तिङन्तावली गण्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमगणयति गणयतः गणयन्ति
मध्यमगणयसि गणयथः गणयथ
उत्तमगणयामि गणयावः गणयामः


आत्मनेपदेएकद्विबहु
प्रथमगणयते गणयेते गणयन्ते
मध्यमगणयसे गणयेथे गणयध्वे
उत्तमगणये गणयावहे गणयामहे


कर्मणिएकद्विबहु
प्रथमगण्यते गण्येते गण्यन्ते
मध्यमगण्यसे गण्येथे गण्यध्वे
उत्तमगण्ये गण्यावहे गण्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअगणयत् अगणयताम् अगणयन्
मध्यमअगणयः अगणयतम् अगणयत
उत्तमअगणयम् अगणयाव अगणयाम


आत्मनेपदेएकद्विबहु
प्रथमअगणयत अगणयेताम् अगणयन्त
मध्यमअगणयथाः अगणयेथाम् अगणयध्वम्
उत्तमअगणये अगणयावहि अगणयामहि


कर्मणिएकद्विबहु
प्रथमअगण्यत अगण्येताम् अगण्यन्त
मध्यमअगण्यथाः अगण्येथाम् अगण्यध्वम्
उत्तमअगण्ये अगण्यावहि अगण्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमगणयेत् गणयेताम् गणयेयुः
मध्यमगणयेः गणयेतम् गणयेत
उत्तमगणयेयम् गणयेव गणयेम


आत्मनेपदेएकद्विबहु
प्रथमगणयेत गणयेयाताम् गणयेरन्
मध्यमगणयेथाः गणयेयाथाम् गणयेध्वम्
उत्तमगणयेय गणयेवहि गणयेमहि


कर्मणिएकद्विबहु
प्रथमगण्येत गण्येयाताम् गण्येरन्
मध्यमगण्येथाः गण्येयाथाम् गण्येध्वम्
उत्तमगण्येय गण्येवहि गण्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमगणयतु गणयताम् गणयन्तु
मध्यमगणय गणयतम् गणयत
उत्तमगणयानि गणयाव गणयाम


आत्मनेपदेएकद्विबहु
प्रथमगणयताम् गणयेताम् गणयन्ताम्
मध्यमगणयस्व गणयेथाम् गणयध्वम्
उत्तमगणयै गणयावहै गणयामहै


कर्मणिएकद्विबहु
प्रथमगण्यताम् गण्येताम् गण्यन्ताम्
मध्यमगण्यस्व गण्येथाम् गण्यध्वम्
उत्तमगण्यै गण्यावहै गण्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमगणयिष्यति गणयिष्यतः गणयिष्यन्ति
मध्यमगणयिष्यसि गणयिष्यथः गणयिष्यथ
उत्तमगणयिष्यामि गणयिष्यावः गणयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमगणयिष्यते गणयिष्येते गणयिष्यन्ते
मध्यमगणयिष्यसे गणयिष्येथे गणयिष्यध्वे
उत्तमगणयिष्ये गणयिष्यावहे गणयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमगणयिता गणयितारौ गणयितारः
मध्यमगणयितासि गणयितास्थः गणयितास्थ
उत्तमगणयितास्मि गणयितास्वः गणयितास्मः


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअजीगणत् अजीगणताम् अजीगणन्
मध्यमअजीगणः अजीगणतम् अजीगणत
उत्तमअजीगणम् अजीगणाव अजीगणाम


आत्मनेपदेएकद्विबहु
प्रथमअजीगणत अजीगणेताम् अजीगणन्त
मध्यमअजीगणथाः अजीगणेथाम् अजीगणध्वम्
उत्तमअजीगणे अजीगणावहि अजीगणामहि

कृदन्त

क्त
गणित m. n. गणिता f.

क्तवतु
गणितवत् m. n. गणितवती f.

शतृ
गणयत् m. n. गणयन्ती f.

शानच्
गणयमान m. n. गणयमाना f.

शानच् कर्मणि
गण्यमान m. n. गण्यमाना f.

लुडादेश पर
गणयिष्यत् m. n. गणयिष्यन्ती f.

लुडादेश आत्म
गणयिष्यमाण m. n. गणयिष्यमाणा f.

तव्य
गणयितव्य m. n. गणयितव्या f.

यत्
गण्य m. n. गण्या f.

अनीयर्
गणनीय m. n. गणनीया f.

अव्यय

तुमुन्
गणयितुम्

क्त्वा
गणयित्वा

ल्यप्
॰गणय्य

लिट्
गणयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria