तिङन्तावली
गण्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
गणयति
गणयतः
गणयन्ति
मध्यम
गणयसि
गणयथः
गणयथ
उत्तम
गणयामि
गणयावः
गणयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
गणयते
गणयेते
गणयन्ते
मध्यम
गणयसे
गणयेथे
गणयध्वे
उत्तम
गणये
गणयावहे
गणयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
गण्यते
गण्येते
गण्यन्ते
मध्यम
गण्यसे
गण्येथे
गण्यध्वे
उत्तम
गण्ये
गण्यावहे
गण्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अगणयत्
अगणयताम्
अगणयन्
मध्यम
अगणयः
अगणयतम्
अगणयत
उत्तम
अगणयम्
अगणयाव
अगणयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अगणयत
अगणयेताम्
अगणयन्त
मध्यम
अगणयथाः
अगणयेथाम्
अगणयध्वम्
उत्तम
अगणये
अगणयावहि
अगणयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अगण्यत
अगण्येताम्
अगण्यन्त
मध्यम
अगण्यथाः
अगण्येथाम्
अगण्यध्वम्
उत्तम
अगण्ये
अगण्यावहि
अगण्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
गणयेत्
गणयेताम्
गणयेयुः
मध्यम
गणयेः
गणयेतम्
गणयेत
उत्तम
गणयेयम्
गणयेव
गणयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
गणयेत
गणयेयाताम्
गणयेरन्
मध्यम
गणयेथाः
गणयेयाथाम्
गणयेध्वम्
उत्तम
गणयेय
गणयेवहि
गणयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
गण्येत
गण्येयाताम्
गण्येरन्
मध्यम
गण्येथाः
गण्येयाथाम्
गण्येध्वम्
उत्तम
गण्येय
गण्येवहि
गण्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
गणयतु
गणयताम्
गणयन्तु
मध्यम
गणय
गणयतम्
गणयत
उत्तम
गणयानि
गणयाव
गणयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
गणयताम्
गणयेताम्
गणयन्ताम्
मध्यम
गणयस्व
गणयेथाम्
गणयध्वम्
उत्तम
गणयै
गणयावहै
गणयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
गण्यताम्
गण्येताम्
गण्यन्ताम्
मध्यम
गण्यस्व
गण्येथाम्
गण्यध्वम्
उत्तम
गण्यै
गण्यावहै
गण्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
गणयिष्यति
गणयिष्यतः
गणयिष्यन्ति
मध्यम
गणयिष्यसि
गणयिष्यथः
गणयिष्यथ
उत्तम
गणयिष्यामि
गणयिष्यावः
गणयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
गणयिष्यते
गणयिष्येते
गणयिष्यन्ते
मध्यम
गणयिष्यसे
गणयिष्येथे
गणयिष्यध्वे
उत्तम
गणयिष्ये
गणयिष्यावहे
गणयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
गणयिता
गणयितारौ
गणयितारः
मध्यम
गणयितासि
गणयितास्थः
गणयितास्थ
उत्तम
गणयितास्मि
गणयितास्वः
गणयितास्मः
लुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अजीगणत्
अजीगणताम्
अजीगणन्
मध्यम
अजीगणः
अजीगणतम्
अजीगणत
उत्तम
अजीगणम्
अजीगणाव
अजीगणाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अजीगणत
अजीगणेताम्
अजीगणन्त
मध्यम
अजीगणथाः
अजीगणेथाम्
अजीगणध्वम्
उत्तम
अजीगणे
अजीगणावहि
अजीगणामहि
कृदन्त
क्त
गणित
m.
n.
गणिता
f.
क्तवतु
गणितवत्
m.
n.
गणितवती
f.
शतृ
गणयत्
m.
n.
गणयन्ती
f.
शानच्
गणयमान
m.
n.
गणयमाना
f.
शानच् कर्मणि
गण्यमान
m.
n.
गण्यमाना
f.
लुडादेश पर
गणयिष्यत्
m.
n.
गणयिष्यन्ती
f.
लुडादेश आत्म
गणयिष्यमाण
m.
n.
गणयिष्यमाणा
f.
तव्य
गणयितव्य
m.
n.
गणयितव्या
f.
यत्
गण्य
m.
n.
गण्या
f.
अनीयर्
गणनीय
m.
n.
गणनीया
f.
अव्यय
तुमुन्
गणयितुम्
क्त्वा
गणयित्वा
ल्यप्
॰गणय्य
लिट्
गणयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024