Conjugation tables of ?dhrai

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdhraimi dhraivaḥ dhraimaḥ
Seconddhraiṣi dhraithaḥ dhraitha
Thirddhraiti dhraitaḥ dhrāyanti


MiddleSingularDualPlural
Firstdhrāye dhraivahe dhraimahe
Seconddhraiṣe dhrāyāthe dhraidhve
Thirddhraite dhrāyāte dhrāyate


PassiveSingularDualPlural
Firstdhrīye dhrīyāvahe dhrīyāmahe
Seconddhrīyase dhrīyethe dhrīyadhve
Thirddhrīyate dhrīyete dhrīyante


Imperfect

ActiveSingularDualPlural
Firstadhrāyam adhraiva adhraima
Secondadhraiḥ adhraitam adhraita
Thirdadhrait adhraitām adhrāyan


MiddleSingularDualPlural
Firstadhrāyi adhraivahi adhraimahi
Secondadhraithāḥ adhrāyāthām adhraidhvam
Thirdadhraita adhrāyātām adhrāyata


PassiveSingularDualPlural
Firstadhrīye adhrīyāvahi adhrīyāmahi
Secondadhrīyathāḥ adhrīyethām adhrīyadhvam
Thirdadhrīyata adhrīyetām adhrīyanta


Optative

ActiveSingularDualPlural
Firstdhraiyām dhraiyāva dhraiyāma
Seconddhraiyāḥ dhraiyātam dhraiyāta
Thirddhraiyāt dhraiyātām dhraiyuḥ


MiddleSingularDualPlural
Firstdhrāyīya dhrāyīvahi dhrāyīmahi
Seconddhrāyīthāḥ dhrāyīyāthām dhrāyīdhvam
Thirddhrāyīta dhrāyīyātām dhrāyīran


PassiveSingularDualPlural
Firstdhrīyeya dhrīyevahi dhrīyemahi
Seconddhrīyethāḥ dhrīyeyāthām dhrīyedhvam
Thirddhrīyeta dhrīyeyātām dhrīyeran


Imperative

ActiveSingularDualPlural
Firstdhrāyāṇi dhrāyāva dhrāyāma
Seconddhraihi dhraitam dhraita
Thirddhraitu dhraitām dhrāyantu


MiddleSingularDualPlural
Firstdhrāyai dhrāyāvahai dhrāyāmahai
Seconddhraiṣva dhrāyāthām dhraidhvam
Thirddhraitām dhrāyātām dhrāyatām


PassiveSingularDualPlural
Firstdhrīyai dhrīyāvahai dhrīyāmahai
Seconddhrīyasva dhrīyethām dhrīyadhvam
Thirddhrīyatām dhrīyetām dhrīyantām


Future

ActiveSingularDualPlural
Firstdhraiṣyāmi dhraiṣyāvaḥ dhraiṣyāmaḥ
Seconddhraiṣyasi dhraiṣyathaḥ dhraiṣyatha
Thirddhraiṣyati dhraiṣyataḥ dhraiṣyanti


MiddleSingularDualPlural
Firstdhraiṣye dhraiṣyāvahe dhraiṣyāmahe
Seconddhraiṣyase dhraiṣyethe dhraiṣyadhve
Thirddhraiṣyate dhraiṣyete dhraiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhrātāsmi dhrātāsvaḥ dhrātāsmaḥ
Seconddhrātāsi dhrātāsthaḥ dhrātāstha
Thirddhrātā dhrātārau dhrātāraḥ


Perfect

ActiveSingularDualPlural
Firstdadhrau dadhriva dadhrima
Seconddadhritha dadhrātha dadhrathuḥ dadhra
Thirddadhrau dadhratuḥ dadhruḥ


MiddleSingularDualPlural
Firstdadhre dadhrivahe dadhrimahe
Seconddadhriṣe dadhrāthe dadhridhve
Thirddadhre dadhrāte dadhrire


Benedictive

ActiveSingularDualPlural
Firstdhrīyāsam dhrīyāsva dhrīyāsma
Seconddhrīyāḥ dhrīyāstam dhrīyāsta
Thirddhrīyāt dhrīyāstām dhrīyāsuḥ

Participles

Past Passive Participle
dhrīta m. n. dhrītā f.

Past Active Participle
dhrītavat m. n. dhrītavatī f.

Present Active Participle
dhrāyat m. n. dhrāyatī f.

Present Middle Participle
dhrāyāṇa m. n. dhrāyāṇā f.

Present Passive Participle
dhrīyamāṇa m. n. dhrīyamāṇā f.

Future Active Participle
dhraiṣyat m. n. dhraiṣyantī f.

Future Middle Participle
dhraiṣyamāṇa m. n. dhraiṣyamāṇā f.

Future Passive Participle
dhrātavya m. n. dhrātavyā f.

Future Passive Participle
dhreya m. n. dhreyā f.

Future Passive Participle
dhrāyaṇīya m. n. dhrāyaṇīyā f.

Perfect Active Participle
dadhrivas m. n. dadhruṣī f.

Perfect Middle Participle
dadhrāṇa m. n. dadhrāṇā f.

Indeclinable forms

Infinitive
dhrātum

Absolutive
dhrītvā

Absolutive
-dhrīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria