तिङन्तावली ?ध्रै
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ध्रैति
ध्रैतः
ध्रायन्ति
मध्यम
ध्रैषि
ध्रैथः
ध्रैथ
उत्तम
ध्रैमि
ध्रैवः
ध्रैमः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ध्रैते
ध्रायाते
ध्रायते
मध्यम
ध्रैषे
ध्रायाथे
ध्रैध्वे
उत्तम
ध्राये
ध्रैवहे
ध्रैमहे
कर्मणि
एक
द्वि
बहु
प्रथम
ध्रीयते
ध्रीयेते
ध्रीयन्ते
मध्यम
ध्रीयसे
ध्रीयेथे
ध्रीयध्वे
उत्तम
ध्रीये
ध्रीयावहे
ध्रीयामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अध्रैत्
अध्रैताम्
अध्रायन्
मध्यम
अध्रैः
अध्रैतम्
अध्रैत
उत्तम
अध्रायम्
अध्रैव
अध्रैम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अध्रैत
अध्रायाताम्
अध्रायत
मध्यम
अध्रैथाः
अध्रायाथाम्
अध्रैध्वम्
उत्तम
अध्रायि
अध्रैवहि
अध्रैमहि
कर्मणि
एक
द्वि
बहु
प्रथम
अध्रीयत
अध्रीयेताम्
अध्रीयन्त
मध्यम
अध्रीयथाः
अध्रीयेथाम्
अध्रीयध्वम्
उत्तम
अध्रीये
अध्रीयावहि
अध्रीयामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ध्रैयात्
ध्रैयाताम्
ध्रैयुः
मध्यम
ध्रैयाः
ध्रैयातम्
ध्रैयात
उत्तम
ध्रैयाम्
ध्रैयाव
ध्रैयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ध्रायीत
ध्रायीयाताम्
ध्रायीरन्
मध्यम
ध्रायीथाः
ध्रायीयाथाम्
ध्रायीध्वम्
उत्तम
ध्रायीय
ध्रायीवहि
ध्रायीमहि
कर्मणि
एक
द्वि
बहु
प्रथम
ध्रीयेत
ध्रीयेयाताम्
ध्रीयेरन्
मध्यम
ध्रीयेथाः
ध्रीयेयाथाम्
ध्रीयेध्वम्
उत्तम
ध्रीयेय
ध्रीयेवहि
ध्रीयेमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ध्रैतु
ध्रैताम्
ध्रायन्तु
मध्यम
ध्रैहि
ध्रैतम्
ध्रैत
उत्तम
ध्रायाणि
ध्रायाव
ध्रायाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ध्रैताम्
ध्रायाताम्
ध्रायताम्
मध्यम
ध्रैष्व
ध्रायाथाम्
ध्रैध्वम्
उत्तम
ध्रायै
ध्रायावहै
ध्रायामहै
कर्मणि
एक
द्वि
बहु
प्रथम
ध्रीयताम्
ध्रीयेताम्
ध्रीयन्ताम्
मध्यम
ध्रीयस्व
ध्रीयेथाम्
ध्रीयध्वम्
उत्तम
ध्रीयै
ध्रीयावहै
ध्रीयामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ध्रैष्यति
ध्रैष्यतः
ध्रैष्यन्ति
मध्यम
ध्रैष्यसि
ध्रैष्यथः
ध्रैष्यथ
उत्तम
ध्रैष्यामि
ध्रैष्यावः
ध्रैष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ध्रैष्यते
ध्रैष्येते
ध्रैष्यन्ते
मध्यम
ध्रैष्यसे
ध्रैष्येथे
ध्रैष्यध्वे
उत्तम
ध्रैष्ये
ध्रैष्यावहे
ध्रैष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ध्राता
ध्रातारौ
ध्रातारः
मध्यम
ध्रातासि
ध्रातास्थः
ध्रातास्थ
उत्तम
ध्रातास्मि
ध्रातास्वः
ध्रातास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दध्रौ
दध्रतुः
दध्रुः
मध्यम
दध्रिथ
दध्राथ
दध्रथुः
दध्र
उत्तम
दध्रौ
दध्रिव
दध्रिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दध्रे
दध्राते
दध्रिरे
मध्यम
दध्रिषे
दध्राथे
दध्रिध्वे
उत्तम
दध्रे
दध्रिवहे
दध्रिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ध्रीयात्
ध्रीयास्ताम्
ध्रीयासुः
मध्यम
ध्रीयाः
ध्रीयास्तम्
ध्रीयास्त
उत्तम
ध्रीयासम्
ध्रीयास्व
ध्रीयास्म
कृदन्त
क्त
ध्रीत
m.
n.
ध्रीता
f.
क्तवतु
ध्रीतवत्
m.
n.
ध्रीतवती
f.
शतृ
ध्रायत्
m.
n.
ध्रायती
f.
शानच्
ध्रायाण
m.
n.
ध्रायाणा
f.
शानच् कर्मणि
ध्रीयमाण
m.
n.
ध्रीयमाणा
f.
लुडादेश पर
ध्रैष्यत्
m.
n.
ध्रैष्यन्ती
f.
लुडादेश आत्म
ध्रैष्यमाण
m.
n.
ध्रैष्यमाणा
f.
तव्य
ध्रातव्य
m.
n.
ध्रातव्या
f.
यत्
ध्रेय
m.
n.
ध्रेया
f.
अनीयर्
ध्रायणीय
m.
n.
ध्रायणीया
f.
लिडादेश पर
दध्रिवस्
m.
n.
दध्रुषी
f.
लिडादेश आत्म
दध्राण
m.
n.
दध्राणा
f.
अव्यय
तुमुन्
ध्रातुम्
क्त्वा
ध्रीत्वा
ल्यप्
॰ध्रीय
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025