Conjugation tables of dabh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdabhāmi dabhāvaḥ dabhāmaḥ
Seconddabhasi dabhathaḥ dabhatha
Thirddabhati dabhataḥ dabhanti


PassiveSingularDualPlural
Firstdabhye dabhyāvahe dabhyāmahe
Seconddabhyase dabhyethe dabhyadhve
Thirddabhyate dabhyete dabhyante


Imperfect

ActiveSingularDualPlural
Firstadabham adabhāva adabhāma
Secondadabhaḥ adabhatam adabhata
Thirdadabhat adabhatām adabhan


PassiveSingularDualPlural
Firstadabhye adabhyāvahi adabhyāmahi
Secondadabhyathāḥ adabhyethām adabhyadhvam
Thirdadabhyata adabhyetām adabhyanta


Optative

ActiveSingularDualPlural
Firstdabheyam dabheva dabhema
Seconddabheḥ dabhetam dabheta
Thirddabhet dabhetām dabheyuḥ


PassiveSingularDualPlural
Firstdabhyeya dabhyevahi dabhyemahi
Seconddabhyethāḥ dabhyeyāthām dabhyedhvam
Thirddabhyeta dabhyeyātām dabhyeran


Imperative

ActiveSingularDualPlural
Firstdabhāni dabhāva dabhāma
Seconddabha dabhatam dabhata
Thirddabhatu dabhatām dabhantu


PassiveSingularDualPlural
Firstdabhyai dabhyāvahai dabhyāmahai
Seconddabhyasva dabhyethām dabhyadhvam
Thirddabhyatām dabhyetām dabhyantām


Future

ActiveSingularDualPlural
Firstdambhiṣyāmi dambhiṣyāvaḥ dambhiṣyāmaḥ
Seconddambhiṣyasi dambhiṣyathaḥ dambhiṣyatha
Thirddambhiṣyati dambhiṣyataḥ dambhiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstdambhitāsmi dambhitāsvaḥ dambhitāsmaḥ
Seconddambhitāsi dambhitāsthaḥ dambhitāstha
Thirddambhitā dambhitārau dambhitāraḥ


Perfect

ActiveSingularDualPlural
Firstdadābha dadabha debhiva debhima
Seconddebhitha dadabdha debhathuḥ debha
Thirddadābha debhatuḥ debhuḥ


Benedictive

ActiveSingularDualPlural
Firstdabhyāsam dabhyāsva dabhyāsma
Seconddabhyāḥ dabhyāstam dabhyāsta
Thirddabhyāt dabhyāstām dabhyāsuḥ

Participles

Past Passive Participle
dabdha m. n. dabdhā f.

Past Active Participle
dabdhavat m. n. dabdhavatī f.

Present Active Participle
dabhat m. n. dabhantī f.

Present Passive Participle
dabhyamāna m. n. dabhyamānā f.

Future Active Participle
dambhiṣyat m. n. dambhiṣyantī f.

Future Passive Participle
dambhitavya m. n. dambhitavyā f.

Future Passive Participle
dabhya m. n. dabhyā f.

Future Passive Participle
dabhanīya m. n. dabhanīyā f.

Perfect Active Participle
debhivas m. n. debhuṣī f.

Indeclinable forms

Infinitive
dabdhum

Absolutive
dambitvā

Absolutive
dabdhvā

Absolutive
-dabhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria