Declension table of ?dabhyamāna

Deva

MasculineSingularDualPlural
Nominativedabhyamānaḥ dabhyamānau dabhyamānāḥ
Vocativedabhyamāna dabhyamānau dabhyamānāḥ
Accusativedabhyamānam dabhyamānau dabhyamānān
Instrumentaldabhyamānena dabhyamānābhyām dabhyamānaiḥ dabhyamānebhiḥ
Dativedabhyamānāya dabhyamānābhyām dabhyamānebhyaḥ
Ablativedabhyamānāt dabhyamānābhyām dabhyamānebhyaḥ
Genitivedabhyamānasya dabhyamānayoḥ dabhyamānānām
Locativedabhyamāne dabhyamānayoḥ dabhyamāneṣu

Compound dabhyamāna -

Adverb -dabhyamānam -dabhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria