Declension table of ?debhivas

Deva

NeuterSingularDualPlural
Nominativedebhivat debhuṣī debhivāṃsi
Vocativedebhivat debhuṣī debhivāṃsi
Accusativedebhivat debhuṣī debhivāṃsi
Instrumentaldebhuṣā debhivadbhyām debhivadbhiḥ
Dativedebhuṣe debhivadbhyām debhivadbhyaḥ
Ablativedebhuṣaḥ debhivadbhyām debhivadbhyaḥ
Genitivedebhuṣaḥ debhuṣoḥ debhuṣām
Locativedebhuṣi debhuṣoḥ debhivatsu

Compound debhivat -

Adverb -debhivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria